________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ८ चमरेन्द्रभवनवासिनां निरूपणम् ६८३ देवा स्वाम्यादिष्टाहि आभिओगिदेवाः घण्टा वादनादिकर्मणि विमानविकुर्वणे च प्रवर्त्तन्ते न पुनर्हरिनिगमैपिवत् पालकवच्च निर्दिष्ट नामका इत्यर्थः, व्याख्यानतो विशेषप्रतिपत्तिरिति बलात् सूत्रेऽनुमपि इदं बोध्यम्-तथाहि-सर्वेषामाभ्यन्तरिकायां पाद देवानाम् ८ अष्ट सहस्राणि मध्यमायां १० दशमहस्राणि बाह्यायां १२ द्वादशसहस्राणि इति । एषामुल्लेखस्त्वयम् 'तेणं कालेणं तेणं समएणं काले णामं पिसाइंदे पिसायराया चउहिं सामाणि साहस्सीहिं चउहिं अगमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं तं चेव एवं सम्वेवी ति' व्यन्तरा इव ज्योतिष्का अपि ज्ञातव्याः, तेन सामानिकादि संख्यासु न विशेषो ज्योतिष्काणाम् किन्तु पदात्यनीकाधिपति और विमानकारी आभियोगिक देव होते हैं । तात्पर्य यह है कि स्वामियों द्वारा आदिष्ट हुए आभियोगिक देव ही घण्टावादन आदि कार्य में एवं विमान की चिकुर्वणा करने में प्रवृत्त होते हैं हरिनिगमैषी की तरह या पालक को तरह ये निर्दिष्ट नामवाले नहीं होते हैं। व्याख्या विशेष प्रतिपादिनोय होती है इस कथन के अनुसार सूत्र में नहीं कहा गया है वह इस प्रकार से वहां समझलेना चाहिये वानव्यन्तरो की भी तीन परिषदाएं होती हैं इनमें आभ्यन्तर परिषदा में ८ हजार देव होते हैं, मध्यपरिषदा में १० हजार देव होते हैं और बध्यपरिषदा में १२ हजार देव होते हैं इनका उल्लेख इस प्रकार से हैं-'तेणं काले गं तेणं समएणं काले णामं पिसाइंदे पिसायराया चउहिं सामाणियसाहस्सीहिं चरहिं अग्गमहिस्सोहिं सपरिवाराहि तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अगीआहिवइहिं सोल साहिं आयरक्ख देव साहस्सीहिं' इस पाठका अर्थ स्पष्ट है 'तं चेव एवं सवे वि' व्यन्तरों के इस पूर्वोक्त कथन के जैसा ही ज्योतिष्क देवों का भी कथन जानना चाहिये परन्तु 'जोइसिआणति કાધિપતિ અને વિમાનકરી આભિગિક દેવ હોય છે. તાત્પર્ય આ પ્રમાણે છે કે સ્વામીઓ વડે આઝમ થયેલા આભિગિક દેવ જ ઘંટા વાદન વગેરે કાર્યમાં તેમજ વિમાનની વિકુણુ કરવામાં પ્રવૃત્ત હેય છે. હરિનિગમેપીની જેમ અથવા પાલક દેવની જેમ એઓ નિર્દિષ્ટ નામવાળા હોતા નથી વ્યાખ્યા વિશેષ પ્રતિપાદિની હોય છે. આ કથન મુજબ જે સૂત્રમાં કહેવામાં આવેલું નથી તે આ મુજબ અહીં સમજી લેવું જોઈએ. વનબંતરની પણ ત્રણ પરિષદાઓ હોય છે. એમાં જે આત્યંતર પરિષદા છે તેમાં ૮ હાર દેવો હોય છે. मध्य पश्षिहामा १२ १२ हे। डाय छे. ये स भा १ मा प्रमाण छ. 'तेणं कालेणं तेणं समएणं काले णाम पिसाइंदे पिसायरल्या चउहि सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहि तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवइहिं सोलसहि आयाखदेवसाहस्सीहिं' २॥ ५४।। अर्थ २५ष्ट छे. 'तं चेत्र एवं सब्वे वि' व्यतन। मा पूर्वात ४थन मुरम wiliv४ हेानु ४यन ५ न . परंतु 'जोइसि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org