SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ६७२ जम्बूद्वीपप्राप्तिस्त्रे शते सार्द्ध ५०० पञ्चाशत् शतानि क्रमशो बोध्यानि, इमाश्च तत्तदिन्द्र वर्णके 'तिण्हं परिसाणे' इत्याधालापके यथासंख्यं भावनीया शकेशानयोर्देवीपर्पत्य जीशभिगमादिषु उक्तं तत्रैव विलो. कनीयम् । 'आयरक्खा सामाणि चउग्गुण्णा सम्वेसिं' आत्मरक्षाः अङ्गरक्षकाः देवाः सर्वेषामिन्द्राणां वस्त्रसामाभिकेभ्यश्चतुर्गणाः एते चेत्थमवर्ग केऽभिलाप्याः, 'चउण्हं चउरासो णं आयरक्खदेवसाहस्सीगं चउण्हें असी इणं आयरक्खदेवसाहस्सीणं चण्हं वायत्तरीणं आयरक्खदेवसाहस्तीणं आहेवच्चं' इत्यादि तथा 'जाणविमाणा सव्वेसिं जोयणसयसहस्सविच्छिण्णा उच्चत्तणं सविमाणप्पमाणा' यानविमानानि सर्वेषां योजनशतसहस्रविस्तीर्णानि उच्चत्वेन स्व. विमानप्रमाणानि-इन्द्रस्य स्वस्त्रविमानं सौधर्मावतंसकादि तस्व प्रपाण-पञ्चशतयोजनादिकं येषां तानि तथा भूतानि. अस्यार्थः, आद्यशक्र ईशानकल्पद्विकविमानानाम् उच्चत्वं पञ्च. में अढाईसौ देव होते हैं, मध्यपरिषदा में ५ सौ देव होते हैं एवं बायपरिषदा में १००० देव होते हैं आरण अच्युतेन्द्र की आभ्यन्तरपरिषदा में १ सौ देव होते हैं मध्यपरिषदा में २॥ सौ देव होते हैं और बाह्यपरिषदा में ५ सौ देव होते हैं यह सब कथन वहां 'लिण्हे परिलाणं' इत्यादि आलापक में यथासंख्य कहा गया है। शक और ईशान की देवियों की तीन परिपदाओं का वर्णन वही जीवा भिगमादिकों में कहा गया है अतः वहीं से याद करण जान लेना चाहिये आत्मरक्षक देव समस्त इन्द्रों के जितने-जितने उनके सामाजिक देव हैं उनसे चतुर्गुणित हैं ये वर्ग में इस प्रकार से अभिलाप्य -- 'चउरा चउरामीणं आयरखदेवनाहरलीगं चउग्हं असीईणं आयरक्खदेव साहस्सीणं च उपई बावत्तरीणं आयरक्व देव साहस्सीणं आहेबच्चे' इत्यादिहुन सय इन्द्रों के यान विज्ञान १ लाख योजन विस्तार वाले होते हैं तथा इनकी ऊंचाई अपने अपने विमान प्रमाण होली है प्रथम दितीय कल्प में विमानों की છે, મધ્ય પરિષદામાં ૫૦૦ દેવ હોય છે તેમજ બાહ્ય પરિષદામાં ૧ હજાર દેવો હોય છે. આરણ અતેન્દ્રની આ અંતર પરિષદામાં ૧૦૦ દે હોય છે. મધ્ય પરિષદ માં ૨૫૦ કેવો હોય છે અને બાહ્ય પરિષદામાં ૫૦૦ દે હોય છે. આ બધું કથન ત્યાં “વિષે परिसाणं' पोरे मसा५४मा यथा सभ्य वामां आवे छे. शसने थानेन्द्रनी દેવીઓની ત્રણ પરિષદાઓનું વર્ણન તેજ જીવામિંગમાદિકમાં કહેવામાં આવેલું છે. એથી ત્યાંથી જ આ પ્રકરણ વિશે જાણી લેવું જોઈએ. આત્મરક્ષક દેવો, સમસ્ત ઈન્દ્રોના તેમના જેટલા સામાનિક દે છે તેમના કરતાં ચતુર્ગણિત છે. એ બધાં વર્ણકમાં આ પ્રમાણે अनिसाय छ-'चउण्हं चउरासीणं आयक्खदेवसाहस्तीणं चउण्डं असीणंइ आयरक्खदेव साहस्सोगं आहेवच्वं' वगेरे से था नोना यान-विमान १ सय येन । વિસ્તારવાળાં હોય છે. તથા એમની ઊંચાઈ પિત–પિતાના વિમાનના પ્રમાણ મુજબ હેય . છે. પ્રથમ દ્રિતીપ કપમાં વિમાનની ઊંચાઈ ૫૦૦ એજન જેટલી હોય છે. તૃતીય અને Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy