________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः स. ७ इशानेन्द्रावसरनिरूपणम्
६६१ संख्या प्रकाराः विमानानाम् इमे वक्षरमाणाः यानदिमानकारिणः यानदिमान विकुर्वकाः, देवाः शक्रादिक्रमेण बोध्याः 'तं जहा-पालय १ पुप्फेय २ सोमण से ३ सिरिवच्छे ४ पं दियावत्ते ५ कामगमे ६ पीइगमे ७ मणोरमे ८ दिमल ९ सयभोभदे १० ॥१॥ तद्यथा पालकः १ पुष्पकः २, सौमनसः ३ श्रीवत्सः ४ च समुच्चये, नन्दावतः ५ कामगमः ६ प्रीतिगमः ७ मनोरमः ८ विमलः ९ सर्वतोभद्रः १० ॥१॥ इति ।
अथ दशमु कल्पेन्द्रेणु केनचिन् प्रकारेण पञ्चानाम् २ साम्यमाह - सोहम्मगाणं' इत्यादि 'सोहम्मगाणं सणंकुमाराणं बंभलो अगाणं महामुक्याणं पाणगगाणं इंदाणं सुघोसा घंटा हरिणे गमेसी पायताणी भाहिबई उत्तरिल्ला गिजाणभूगी दाहिणपुरथिमिल्ले रइकरगपव्यए' सौधर्म कानां सौधर्मदेवलोकोत्पन्नानाम् राधा सनत्कुतारकामा नझलोकानां महाशुक्र कानां प्राणत. कानामिन्द्राणां मुघोषा घंटा हरेणेगमेशी पदात्यनीहाधिपतिः इति औत्तराहा निर्याणभूमिः से है-(१) पालक (२) पुष्पक, (३) सौमनस, (४) श्रीवत्स, नन्दावर्त (५) कामगम (६) प्रीलिगम (७) मनोरम (८) विमल और (९) सर्वतो भद्र, यही विषय'आणयपाणयकप्पे, चत्तारि सयाऽऽरलच्दुए तिमि एए विमाणाणं, इमे जाणविमाणकारी देवा पालय पुपकेय सोमगले सिरिवच्छे गंदियायत्ते, कामगमे पीइगमे मणोरमे विमल सवओ भरे' अब १० कल्पेन्द्रों में से किसी भी प्रकार से जिन पांच इन्द्रों में समानता है वह दिखाया जाता है-'सोहम्मगाणं, सणं. कुमारगाणं, भलोअगाणं, महातुक्कयाणं, पाणयगाणं, इंदाणं सुघोसा घंटा, हरिणेगमे ली पायता गीआदिबई, उसरिल्ला णिजाणभूमि दाक्षिणपुरस्थिमिल्ले रइकरमपञ्चए' सौधर्मेन्द्रों को, सकुन्दारेन्द्रों की, ब्रह्म लोकेन्द्रों की, महाशुकेन्द्रों की, और माणतेन्द्रों की सुयोधा घंटा, हरिनेगनेषो पदात्यनीकाधिपति औत्तराहा निर्याभूति, दक्षिण पौरस्त्य रतिकर पर्वत इन चार बातों को ४२२॥ देवान नामो अनुभे ! प्रमाणे छे-(१) ५४४, (२) ५०५४, (3) सौमनस (४) श्री ३, नन्हान, (५) भाभ, (१) प्रीति), (७) भना२५ (८) मिस भने सपतामद्र. २ २४ Cषय 'आण पाणयक, चत्तारि सयाऽऽरणच्चुए तिण्णि, एए विमाणाणं, इमे जाण विमाणकारी देवा पालयफेय सोनणसे सिरिवच्छे दियावत्ते, काम गमे पीइगमे ममोर मे विमल सबओभदे' हुने १० ४६पेन्द्रोभांशी / पाशतेरे पाय छन्द्रोमा समता , ते २५८ट ४२० मा आवे छे. 'सोहम्मगाणं, स.पंकुमारगःणं, बंभलोअगाणं मह सुक्कय णं, पाणवगोण, इक्षण सुघोसायटा, हरिणेगमेसी, पायत्तणीआहिवई, उत्तरिल्ला णि जाणभूमि दाहिणपुरथिमिल्ले, रइकरगपव्यए' सौधर्मेन्द्रोनी, सनमारेन्द्रोनी प्रीલેન્દ્રોની મડાણુકેન્દ્રોની અને પ્રાણ-દ્રોની સુઘે : ઘંટા, હરિને ગમેલી પદાયની કાધિપતિ
તરહા, નિર્વાણ ભૂમિ દક્ષિણ પર રતિકર પર્વત એ ચાર વાતને લઈને પરસ્પર समानता छ, माडी 'सोहम्मगाण' वगेरे पहा गई यनने प्रयास ४२वामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org