________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू.७ इशानेन्द्रावसरनिरूपणम्
छाया-तस्मिन् काले तस्मिन् समये ईशानो देवेन्द्रो देवराजः शूलपाणिः वृषभवाहन: सुरेन्द्रः उत्तरार्द्धलोकाधिपतिः अष्टाविंशतिविमानावासशतसहस्राधिपतिः अरजोऽम्बरवस्त्रधरः एवं यथाशक्रः इदं नानात्वम् महाघोपा घण्टा लघुपराक्रमः पदात्यनोकाधिपतिः पुष्पको विमानकारी दक्षिणो निर्माणमार्गः उत्तरपौरस्त्यो रतिकरपर्वतो मन्दरे समवस्तो यावत् पर्युः पास्ते इति एवम्, अवशिष्टा अपि इन्द्रा भणितव्याः यावत् अच्युतः, इति इदं नानात्वम्चतुरशीतिः, द्विसप्ततिः सप्ततिश्च षष्ठिश्च, पश्चाशत् चत्वारिंशत् त्रिंशतिः विंशतिः दशसहस्राणि ॥१॥ एते सामानिकानां द्वात्रिंशत् अष्टाविंशतिः द्वादशाष्ट चत्वारि शतसहस्राणि पश्चाशत् चत्वारिंशत् षट् च सहसारे ॥१॥ आनतप्राणतकल्पे चत्वारिशतानि आरणाच्युतयोस्त्रीणि, एते विमानानाम् इमे यानविमानकारिणो देवाः तद्यथा पालकः १, पुष्पकः २, सौमनसः ३ श्रीवत्सः ४ नन्दिकावर्तः ५ कामगमः ६ प्रीतिगमः ७ मनोरमः ८ विमल: ९ सर्षतोभद्रः १० ॥१॥ सौधर्मकाणां सनत्कुमारकाणां ब्रह्मलोकानां महाशुक्राणं प्राणतकानाम् इन्द्राणाम् सुघोपाघण्टा हरिनैगमेषी पदात्यनीकाधिपतिः औत्तरादा निर्याणभूमिः दक्षिण पौरस्त्यो रतिकरपर्वतः, ईशान कानां माहेन्द्रलान्तकसहस्राराच्युतकानां चेन्द्राणां महाघोषा घण्टा लघुपराक्रमः पदात्यनीकाधिपतिः, दक्षिणो निर्माणमार्गः उत्तरपौरस्त्णे रतिकरपर्वतः परिषदः खलु यथा जीराभिगमे आत्मरक्षाः सामानिकचतुर्गुणाः सर्वेषाम् यानविमानानि सर्वेषां योजनशतसहस्रविस्तीर्णानि उच्चत्वेन स्वविमानप्रमाणानि मदेन्द्रध्वजाः सर्वेषां योजनसाहनिकाः शक्रवर्जाः मन्दरे समवसरन्ति यावत्पर्युपासते ॥ ७॥
टीका-तेगं कालेणं तेणं समर णं' तस्मिन् काले सम्भवन्जिनजन्मके तीर्थंकरजन्मावसरे तस्मिन् समये-दिक्कुमारी कृत्यानन्तुरीये न तु शक्रागमनानन्तरीये सर्वेषामिन्द्राणं' जिनकल्याणाय युगपदेव समागमारम्भस्य जायमानत्वात् यत्तु सूत्रे शक्रागमनानन्तरीय. मीशानेन्द्रागमनमुक्तं तत्क्रमेणैव सूत्रबन्धस्य संभवात् 'ईसाणे' ईशानः देवलोकेन्द्रः 'देविदे' देवेन्द्रः देवानामिन्द्रः स्वामी देवरानः देवाधिपतिः 'मूलपाणिः' शूलपाणिः, शूल: पाणौ हस्ते यस्य सः 'वसभवाहणे वृषभवाहनः वृषभो वाहनं यस्य स तथा भूतः 'सुरिंदे' सुरेन्द्रः
ईशानेन्द्रावसर 'तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया
टोकार्थ- तेणं कालेगं तेणं समएणं' उस कालमें और उस समय में 'ईसाणे देविंदे देवराया' देवेन्द्र देवराज ईशान 'मूल गाणी' कि जिसके हाथमें त्रिशूल है 'वसभवाहणे' वाहन जिसका वृषभ है 'सुरिंदे उत्तरद्धलोगाहिवई' सूरों का इन्द्र
ઈશાનદ્રાવસર 'तेणं कालेग तेणं समएणं ईसाणे देवि दे देवराया' इत्यादि,
टी -'तेणं कालेणं तेणं समएण' ते णे ते सभये 'ईसाणे देवि दे देवराया' हेवेन्द्र हेवरा शान 'सूलपाणी' है ना हायमा त्रिशुल छे. 'वसभवाहणे' पालन पूषण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org