SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ S ingar- जम्बूद्वीपप्रज्ञप्तिसूत्रे तां दिव्यां देवद्धिम् उपदर्शयन् उपदर्शयन् अत्र यावत्पदात् तां दिव्यां देवधुति तं दिव्यं देवानुभावमिति ग्राह्यम्, सौधर्मकल्पवासिनां देवानामुपदर्शयन् उपदर्शयन्नित्यर्थः 'जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छई' यत्रैव सौधर्मस्य कल्पस्यौतराहः उत्तरभागसम्बन्धी निर्याणमार्गः निर्गमनपन्थाः तत्रैवोपागच्छति स शक्रः, यथा वरयिता नागराणां विवाहोत्सवदर्शनार्थ राजपथे याति नतु नष्टरथ्यादौ तथाऽयमिति भावः 'उवागच्छित्ता' उपागत्य 'जोयणसयसाहस्सीएहिं विग्गहे हिं ओवयमाणे २' योजनशतप्ताहसिकैः योजनलक्षप्रमाणैः विग्रहः क्रमैरिव गन्तव्यः क्षेत्रातिक्रमरूपैः अवपतन् अवपतन् अबतरन् भक्तरन् 'ताए उकिटाए जाव देवगईए वीईवयमाणे वीईवयमाणे' तया उत्कृष्टया यावदेवगत्या व्यतिव्रजन् व्यतिव्रजन् अत्र यावत्पदात् त्वरया चपळया रुद्रया सिंहसदृश्या इति ग्राह्यम् अस्यार्थः अस्मिन्नेववक्षस्कारे प्रथमसूत्रे दृष्टव्यम् : 'तिरियमसंखिजाणं दीवसमुदाणं मज्झं मज्झेणं जेणेव गंदीसरवरदीवे जेणेव दाहिणपुरस्थिभिल्ले रइकरगपत्रए तेणेव उवागच्छइ' तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन यत्रैव नन्दीश्वस्वरोद्वीपः यत्रैव तस्यैव पृथुत्वमध्यभागे दक्षिणपोरस्यः, आग्नेयकोगस्थ रतिकरपर्वतः, तत्रैव उपागच्छति, ननु सौधर्माश्वतरतः शक्रस्य नन्दीश्वरद्वीपे एव अवतरणं युक्तिमत् नतु स्सीहिं विग्गहेहिं ओवयमाणे २ ताए उश्किट्ठाए जाव देवगईए बीईवयमाणे २ तिरियमसंखिज्जाणं दोवसमुदाणं मज्झं मज्शेणं जेणेव जदोसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरपव्वए तेणेव उवागच्छइ' वहां आकर के वह १ लाख योजन प्रमाण डगों को गन्तव्यक्षेत्रातिक्रमणरूप पादन्यासों को भरता भरता उस प्रसिद्ध उत्कृष्ट यावतू देवगति से तिर्यगलोक संबन्धी असंख्यात द्वीप समुद्रों के ठीक बीचोबीच से होता हुआ जहां पर नन्दीश्वर द्वीप था और उसमें भी जहां आग्नेय कोण मे रतिकर पर्वत था वहां पर आया। यहां शंका ऐसी हो सकती है कि सौधर्म स्वर्ग से उतरते हुए शक को नन्दीश्वर द्वीपमें ही सीधा જ સ્પષ્ટ કરવામાં આવી છે. એથી જ જિજ્ઞાસુઓ ત્યાંથી વાંચવા પ્રયાસ કરે. ચતુર્થ यावत् ५४थी 'तां दिव्यां देवद्युति तं दिव्यं देवानुभावं' से पहो ! यया छ. 'उवागच्छित्ता जोयणसाहस्सीहिं विग्गहेहि ओवयमाणे २ ताए उक्किद्वाए जाब देवगईर धीईवयमाणे २ तिरियमसंखिज्जार्ण दीवसमुदाणं मझ मझेणं जेणेव णंहीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रदकरपव्यए तेणेव उमागन्छइ' ('i माबीन ते गेट साप જન પ્રમાણ પગલાઓ ગન્તવ્ય ક્ષેત્રાતિક્રમણ રૂપ પાદન્યાને ભરતે ભરતો તે પ્રસિદ્ધ ઉત્કૃષ્ટ પાવત કેવગતિથી તિર્યંગ લેક સંબંધી અસંખ્યાત દ્વીપ સમુદ્રોને ઠીક મધ્ય ભાગમાં થતો જ્યાં આગ્નેય કેણુમાં રતિકર પર્વત હતો, ત્યાં આવ્યા. અહીં એવી શંકા ઉદ્દભવી શકે તેમ છે કે સૌધર્મ સ્વર્ગમાંથી ઉતરીને શક્રને નન્દીવર દ્વીપમાં જ સીધા જવું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy