________________
प्रकाशिका टीका - पञ्चमवक्षस्कार: सू. ४ इन्द्रकृत्यावसरनिरूपणम्
ફરહ
बोधने कृते सति घोषणकुतूहल दत्तकर्णैकाग्रचित्तोपयुक्त मानसानाम्, तत्र सुस्वरा, या घण्टा तस्या: रसितं वादितं वादनं तस्मात् विपुलः सकलसौधर्मदे लोके संजातो यो बोल:-कोलाहल: तेन पूरिते परिपूर्णे चपले ससम्भ्रमे प्रतिबोधने कृते सति आगामिका सम्भाव्यमाने घोषणे कुतूहलेन किमिदानीमुद्घोषणं भविष्यतीत्यात्मकेन दत्ताः कर्णाः यैस्ते तथाभूताः तथा एकाग्र घोषणश्रवणैकविषयं चितं येषां ते तथाभूताः, तथा उपयुक्तानि मानसानि एषां
तथाभूताः श्रवणविपयीभूतवस्तुग्रहणप्रवृत्त मानस इत्यर्थः ततो विशेषणसमासः तेषाम् 'पाणी आवई देवे तंसि घंटारवंसि निसंतपरिसंतंसि समाणंसि तत्थ तत्थ तहिं तहिं देसे महया महया सदेणं उग्घोसेमाणे उग्घोसेमाणे एवं वयासीति' स शक्राज्ञाकारी पदात्यनीकाधिपते देवः तस्मिन् घण्टारवे निशान्तप्रशान्ते नितरां शान्तः निशान्तः अत्यन्तमन्दभूतः ततः प्रकर्षेण सर्वात्मना शान्त्रः प्रशान्तः ततो विशेषणसमासस्तस्मिन् सति तत्र तत्र महति देशे तस्मिन् तस्मिन् देशैकदेशे महता महता शब्देन तारतारस्वरेण उद्घोषयन् उद्घोषयन् एवम् वक्ष्यमाणप्रकारेण अवादीत् उक्तवन्तः (हन्त ! सुणंतु भवंतो बहवे सौहम्कप्पवासी वेमाणीयदेवा देवीओ सोहम्मक पवाइणो इणमो वयणं हिययमुहत्थं आणवई णं भो सके तं चैव जाव अंतिअं पाउब्भवहत्ति' हन्त ! इति हर्षे शृण्वन्तु भवन्तो बहवः सौधर्मकल्पवासिनो वैमानिका परिपूर्ण ससंभ्रम प्रतिबोधन किये जाने पर 'घोसणको ऊहलदिष्णकण्ण एगग्ग चित्त उवउत्तमाणसाणं से पायत्ताणीयाहिवइ देवे तंसि घंटारवंसि णिसंतपरिसंतंसि संमाणंसि तहिं २ देसे महया २ सद्देणं उग्घोसेमाणे २ एवं वया सीति' तथा घोषणाजन्य कौतूहल से जिन्हों ने उस घोषणा के सुनने में अपने कानों को लगाया है और इसीसे जिनका चित्त एकाग्र होकर उस घोषणाजन्य कौतुहल में उपयुक्त हो रहा है, तथा शुश्रूषित वस्तु के ग्रहण करने में जिनका मन उतावलीवाला बन रहा है ऐसे उन देवों के हो जाने पर उस पदात्यनी - काधिपति देवने उस घंटारव के अत्यन्त शान्त प्रशान्त होते ही उन उन स्थानों पर जोर जोर से घोषणा करते हुए ऐसा कहा 'हंत ! सुणंतु भवंतो बहवे सोहम्मकप्पवासीवेमाणिया देवा देवीओ य सोहम्मकप्पवद्दणो इणमो वयणं हिययसु
असाहसथी परिपूर्ण ससंभ्रम स्थितिमां प्रतिमोधित अर्ध्या 'घोसणको ऊहलदिण्णकण्णएगग्गचित्तउवउत्तमाणसागं से पायताणीया हिवइ देवे तंसि घंटारवंसि णिसंतपरिसंतसि समाणंसि तहिं २ देसे महया २ सदेणं उग्घोसेमाणे २ एवं वयासीति' तेभन घोषणा જન્ય કૌતૂહલથી જેમણે તે ઘેષણાને સાંભળવામાં પેાતાના કાનેા લગાવ્યા છે અને એથીજ જેમના ચિત્તો એકાગ્ર થઈને ઘાષણા જન્ય કૌતૂલમાં ઉપયુક્ત થઇ રહ્યા છે. તથા શુભ્રુષિત વસ્તુના ગ્રહણ કરવામા જેમનુ મન ઉત્ક ંઠિત થઈ રહ્યું છે, એવા તે દેવા થઇ ગયાં ત્યારે તે પદ!ત્યનીકાધિપતિ ધ્રુવે તે ઘંટારવ પૂર્ણ રૂપમાં શાન્ત–પ્રશાન્ત થઈ ગયા ત્યારે ते स्थाना उपर लेर-लेरथी घोषणा अश्धुं 'हंत ! सुणंतु भवंतो बहुवे सोहुम्मकप्पवासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org