________________
जम्बूद्वीपप्रज्ञप्तिसत्रे कलितं शोभितं करोति, एवमेव अमुना प्रकारेणैव ता अपि ऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारी महत्तरिकाः पुष्पवादलकान् विकुऱ्या विकुर्वणाशक्त्या तान् निर्माय क्षिप्रमेव पतणतणायन्ति-अत्यन्तं गर्जन्ति, ततश्च इत्थं वाक्ययोजना योजनपरिमण्डलं यावत्-योजनपरिमण्डलपर्यन्तं दशार्द्धवर्णस्य पश्चपर्णस्य कुसुमस्य पुष्पस्य जानूत्सेधप्रमाणमात्रम् जानूत्सेधः जान्ववधिकउत्सेधस्य प्रमाणं द्वात्रिंशदंगुललक्षणं तेन सदृशीमात्रा यस्य स तथा भूतस्तम् वर्ष वर्षन्ति कीदृशस्य कुसुमस्य ? जलजस्थलज भास्वर प्रभूतस्य तत्र जलजं पद्मोदि स्थल विचकिलादि भास्वरं दीप्यमानम् प्रभूतं च अतिप्रचुरं ततः कर्मधारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथाभूतम् तस्य, तथा वृन्तस्थायिन: वृन्तेन अधोभागवर्तिना तिष्ठतीत्येवं शीलस्य 'वासित्ता' वर्षित्वा कियत्पर्यन्तोऽयम् ‘एवं' इत्यादि वाक्यसूचितसूत्रसङ्ग्रह इत्याह-'जाव कालागुरुपवर' त्ति, अत्र यावच्छब्दोऽवधि वाचकः नतु सङ्ग्राहकः 'जाव सुरवराभिगमणजोग्गं' त्ति अत्र याव पदात् कुन्दुरुक्कतुरुक्कडज्झंतधूवमघमतगंधुधुभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्वं' इति पर्यन्तं सूत्रं करता है इसी तरह इन उर्ध्वलोक वास्तव्य आठ विक्कुमारिकाओं यावत पुष्पवार्दलिकों की विकुर्वणा करने जैसा पहिले आगेका पाठ कहा गया है वैसा ही इन लोगों ने किया अर्थात् एक योजन परमित क्षेत्र तक दशार्द्ध वर्णवाले पुष्पो की वर्षा की इन पुष्पों की वर्षा में जलज-पद्म आदि रूप स्थलज-बेला-मोघरा आदि रूप दीप्यमान पुष्प प्रचुर मात्रा में थे जब इन पुष्पों की वर्षा हुइ तो इसके वृन्त अधोभाग में ही रहे आगे ऐसा नहीं हुआ कि पुष्पों की पंखुडियां नीचे होगह हों और वृन्त-इनके उत्ठल-ऊपर की ओर हो गये हों तथा ये पुष्प इतनी
अधिक मात्रा में वरसाये गये कि थे २४ अंगुल तक ऊंचे हो गये अर्थात् इतनी विशाल राशि इनकी होगई इस प्रकार से 'वासित्ता जाव कालागुरु पवर जाव सुरवराभिगमणजोग्गंकरेंति' पुष्पों की वर्षा करके उन्होंने उस एक योजन પ્રમાણે જ આ ઉલક વાસ્તવ્ય આઠ દિકુમારિકાઓએ યાત્ પુષ્પવાáલિકાઓની વિકર્વણ કરીને જેમ પહેલાં આગળ પાઠ કહેવામાં આવે છે, તે પ્રમાણે જ આ લોકોએ કર્યું, એટલે કે એક જન પરિમિત ક્ષેત્ર સુધી દશાઈ વર્ણવાળા પુષ્પની વર્ષા કરી. એ પુપિની વર્ષોમાં જલજ-પક્વ આદિ રૂપ સ્થલજ–વેલા, મોગરા રૂપ ર્દીપ્યમાન પુ. પ્રચુરમાત્રામાં હતાં. જ્યારે આ જાતનાં પુષ્પોની વર્ષા કરવામાં આવી તે એવી રીતે વર્ષા કરવામાં આવી કે તે પુપના વૃન્ત અધે ભાગમાં જ રહ્યા. એવું થયું નહિં કે પુની પાંખડીઓ નીચે થઈ ગઈ હોય અને વૃત્ત ઉપરની તરફ થઈ ગયાં હોય તેમજ આ પુ આ માત્રામાં વરસાવવામાં આવ્યાં કે ૨૪ અંગુલ જેટલો ભૂમિ પર થર જામી गयी. मर्यात १० पु.४॥ प्रभामा १२सापामा माया त म प्रमाणे 'वासित्ता जाव कालागुरु पवर जाव सुरवराभिगमणजोगं करें ति' पानी १ ४शन तेभो ते ४ यनामित क्षेत्रने यावत् 'कुंदरुक्क, तुरक्कडझंतधूवमधमधन्त गंध याभिरामं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org