________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे लताः कमललताः कमलनालरूपाः एतासां या भक्तयः रचनाविशेषाः ताभिश्चित्राः अद्भुताः तथा 'खंभुरायवइरवेइया परिगयाभिरामा' स्तम्भोद्गतवज्रवेदिका परिगताभिरामाः तत्र स्तम्लोद्गता-स्तम्भोपरितनी या वज्र वेदिका वज्ररत्नमयी वेदिका, तया परिगताः युक्ताः सन्तः अभिरामाः रमणीयाः, तथा 'विज्जाहरजमलजुयलजनजुत्ताविव' विद्याधरयमल युगलयन्त्रयुका इव विद्याधराणां यद् यमलयुगल युग्मजातद्वयं समानाऽऽकारं तदेव यन्त्र सञ्चारिपु. रुषपुत्तलिकाद्वयलक्षणं तेन युकाः सहिता इत्र 'अच्चीसहस्समालणिया' अर्चिः सहस्रमाल. निकाः अर्चिषां किरणानां सहसं तेन मालन्ते शोभन्ते इति अर्चिसहस्रमालनाः, त एव अर्चिसहस्रम लनिकाः, 'रूवगसहस्सालिया' रूपकसहस्रकलिताः चित्रसहस्रयुक्ताः 'भिसमाणा' भासमानाः शोभमानाः, भिडिभसमाणा' बाभास्यमानाः अतिशयेन शोभमानाः 'चक्खुल्लोयणलेसा' चक्षुर्लो कनश्लेपाः तत्र-चक्षुपः-नेत्रस्य लोकनं दर्शन चक्षुर्लो कनं तस्मिन्नद्भुतदर्शनीयत्वात् श्लिष्यन्तीव लग्ना भवन्तीव येते तथा, नेत्रर्तकदर्शने ते तोरणा नेत्रयोलग्ना भवन्त इव सन्तीति भावः, 'सुहफासा' सुखस्पर्शाः सुखकरस्पर्शशालिनः, यद्वा शुभस्पर्शाः शुभः स्पर्णी येषां ते तथा कोमलस्पर्शसम्पन्नाः, 'सस्सिरीयरूपा' सश्रीकरूपाः-श्रिया सहि. चमर चमरी गायों की, कुञ्जरों को वनलताओं की एवं पद्मलताओं की रचना विशेष से अद्भुत-आश्चर्योत्पादक हैं तथा-(ग्वंभुग्गयवइरवेझ्या परिगयाभिरामा) इनके प्रत्येक खंभों में वज्रमयवेदिकाएं उत्कीर्ण की गई है अतः उनके द्वारा ये वडे सुहावने प्रतीत होते हैं (विज्जाहर जमलजुयलजंतजुत्ताविव अच्चिसहस्समालणीया रूधगह तकलिया, भिसमाणा, भिम्भिसमाणा, चमखुल्लोयणलेसा) विद्याधरों के चित्रित शमल-समश्रेणिक युगल से वे ऐसे ज्ञात होते हैं कि मानों ये सञ्चरिष्णु पुरुष के प्रतिभावय से ही युक्त हैं हजारों किरणों द्वारा ये प्रकाशित होते रहते हैं हजारों रूपकों से-चित्रों से ये शोभित हैं। स्वयं भी ये चमकीले हैं और विशिष्ट-अतिशयित शोभा से ये और भी अधिक चमकीले बन गये हैं । देखने परतो ये ऐसे मालूम पडते है कि मानों आखों में ही समाये मानी रया विशेषयी गहमुत पाश्चोत्पा६४ छ तमन 'खंभुनगयवइरवेइया परिगयाभिरामा' એમના દરેકે દરેક સ્તંભમાં જ મય વેદિક એ ઉત્કીર્ણ કરવામાં આવેલી છે. એથી એમના વડે से भयंत रमणीय सोय छे. 'विज्जाहर जमलजुयलजंत जुत्ताविव अच्चिसहस्स मालणीया रूव. गसहस्सकलिया, भिसमाणा, भिभिसमाणा चक्खुल्लोयणलेसा' विद्यारशना चित्रित यमलाસમશ્રેણિક યુગલેથી તે એવી રીતે લાગતા હતા કે જાણે એઓ સંચરિષ્ણુ પુરુષની પ્રતિમાદ્વયથી જ યુક્ત ન હોય હજારો કિરણે વડે એ પ્રકાશિત થતા રહે છે. પિતે હજારે રૂપકેથીચિત્રોથી એ ઉપરોભિત રહે છે. પણ એ પ્રકાશમાન છે અને વિશિષ્ટ–અતિશયિત શેભાથી એ ઘણા વધારે પ્રકાશમાન બની ગયા છે, જેના પરથી તે એ એવા લાગે છે કે જાણે આ બે भो । सामानिष्ट था नाय. 'सुहफासा, सस्सिरीयरूवा, घंटावलिचलियम हुरमण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org