SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे वासस्स' हैरण्यवतवर्षस्य हैरण्यवतक्षेत्रस्य 'दक्खित्तेणं' दक्षिणेत-दक्षिणदिशि 'पुरस्थिमलवणसमुदस्स' पौरस्त्यलबणसमुद्रस्य-पूर्वलवणसमुद्रस्य 'पञ्चत्थिमेणं' पश्चिमेन-पश्चिमदिशि 'पञ्चथिमलवणसमुदस्स' पश्चिमलवणसमुद्रस्य 'पुरथिमेग' पौरस्त्येन-पूर्वदिशि 'एत्थ' अत्रअत्रान्तरे 'णं' खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे रुप्पी' रुवमी 'णाम' नाम 'वासहरपव्यए' वर्षधरपर्वतः 'पण्णते' प्रज्ञाप्तः स च 'पाईणपडीणायए' प्राचीनप्रतीची नायतः-पूर्वपश्चिमयोर्दिशो दीर्घः 'उदीणदाहिणवित्थिण्णे' उदीचीनदक्षिणविस्तीर्णः उत्तरदक्षिणयोरिंशो विस्तारयुक्तः 'एवं' एवम्-पूर्वोक्ता भिलापकानुसारेण 'जा चेव' यैव 'महाहिमवंतवत्तव्यया' महाहिमद्वक्तव्यता महाहिमवतो वर्षधरपर्वतस्य वक्तव्यता वर्णनपद्धतिः ‘सा चेव' सैव वक्तव्यता 'रुप्पिस्स वि' रुक्मिणोऽपि अस्य वर्षधरपर्वतस्य बोध्या, अथ हिमवद्वर्षधरपर्वतापेक्षयाऽस्य यो विशेषस्तं प्रदर्शयितुमाह-'णवर' नवरं केवलं 'दाहिणेणं' दक्षिणेन-दक्षिण दिशि 'जीवा' जीवा धन: प्रत्यञ्चाकार प्रदेशः 'उत्तरेणं' उत्तरेण-उत्तरदिशि 'घणु' धनु:-धनुप्पृष्ठम् 'अवसेसं' अवकहां पर कहा गया हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! रम्गवासस्स उत्तरेणं हेरण्णययवासस्स दक्षिणेगं पुरथिमलयणसमुदस्स पच्चस्थिमेणं पच्चस्थिमलवणसमुदस्स पुरस्थिमेणं एत्थणं जंबुद्दीवेदीवे रुप्पीणामं वासहरपव्वए पण्णत्तेत्ति' हे गौतम ! रम्यक क्षेत्र की उत्तरदिशा में एवं हैरण्यवत क्षेत्र की दक्षिण दिशा में, पूर्वदिग्वर्ती लवण समुद्र की पश्चिम दिशा में तथा पश्चिम दिग्वर्ती लवण समुद्र की पूर्वदिशा में जम्बूद्वीप नामके द्वीप में रुक्मी नामका वर्षधर पर्वत कहा गया है 'पाईणगडीणायए उदीणदाहिणविच्छिण्णे' यह पर्वत पूर्व से पश्चिम तक लम्बा है एवं उत्तर से दक्षिण तक चौडा है 'एवं जाचेव महाहिमवंते वत्तव्वया सा चेव रुप्पिस्स वि णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तंचेव' इस तरह से जैसी वक्तव्यता महाहिमवान् पर्वत के विषय में पहिले कही जा चुकी है वैसी ही यह सब वक्तव्यता रुक्मीवर्षधर पर्वत के सम्बन्ध में भी कहलेनी चाहिये इसकी सना पासमा प्रभु ४ छ 'गोयमा ! रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरस्थिमलवणसमुदस्स पच्चस्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ ण जंबुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पण्णत्ते' 3 गौतम ! २भ्य क्षेत्र उत्तर दिशामा तेभ હૈરણ્યવત ક્ષેત્રની દક્ષિણ દિશામાં પૂર્વ દિગ્વતી લવણ સમુદ્રની પશ્ચિમ દિશામાં તથા પશ્ચિમ દિગ્ગત લવણ સમુદ્રની પૂર્વ દિશામાં જંબૂઢીપ નામક દ્વીપમાં રુમી નામે વર્ષધર પર્વત ruaat छ. 'पाईणपडीणायए उदीणदाहिणविच्छिण्णे' २0 पति पुथा पश्चिम सुधा समा छ भने उत्तरथी ६क्षि सुधी पडा। छे. 'एवं जा चेव महाहिमवंते वसव्वया सा चेव रुप्पिस वि णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव' मा प्रावीत. વ્યતા મહા હિમવાનું પર્વતના વિશે પહેલાં કહેવામાં આવી છે. તેવી જ વક્તવ્યતા રફમી વર્ષધર પર્વતના સંબંધમાં પણ અહીં સમજી લેવી જોઈએ. એની જવા-પ્રત્યંચાકાર પ્રદેશ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy