________________
जम्बूद्वीपप्रज्ञप्तिसूत्र यावत्पदेन--"पद्मानि कुमुदानि, नलिनानि, मुभगानि, सौगन्धिकानि, पुण्डरीकाणि, महापुण्डरीकाणि, सहस्रपत्राणि शतसहस्रपत्राणि' इत्येषां पदानां सङ्ग्रहो बोध्यः, एषामर्थों विंशतितम सूत्रव्याख्यातोऽबसे यः, तानि कीदृशानि? इत्याह-'गंधावईवण्णाई' गन्धापातिवर्णानि गन्धापातिनाम तृतीयवृत्तवैताढयपर्वतवर्णसदृशवर्णकानि 'गंधावइप्पभाई' गन्धापातिप्रभाणि गन्यापातिवृत्तवैताढयाकाराणि सर्वत्र समत्वात्, तेन तद्वर्णत्वात् तदाकारत्वाच्च गधापातीत्येवमुच्यते, अस्याधिपमाह-'पउमे य इत्थ देवे' पद्मः-पद्मनामकः च अत्र अस्मिन् रम्यकवर्षे देवः अधिपः परिवसति स च कीदृशः ? इत्याह-'महिद्धीए जाव पलिओवमट्टिईए' महद्धिको यावत् पल्योपमस्थितिक:-'महर्द्धिक' इत्यारभ्य 'पल्योपमस्थितिक' इति पर्यन्तानां यावत्पदस
ग्राह्यानां पदानां सङ्ग्रहोऽर्थश्चाष्टमसूत्राद्बोध्यौ, एतादृशो देवः परिवसति तेन तद्योगात्तत् स्वामिकत्वाच्च गन्धापातीत्येवमुच्यते अस्य 'रायहाणी' राजधानी राजवसतिः 'उत्तरेणं' उत्तरेण-उत्तरदिशि वोध्येति । - अथ रम्यकवर्पनाम कारणं वर्णयितुमाह-'से केणटेणं भंते !' अथ केन अर्थेन कारणेन पाती वृत्तवैताढय की अपेक्षा जो विशेषता है उसे 'अट्ठो बहवे उप्पलाई वाणाई गंधावईप्पभाई पउमे अ इत्थ देवे महिडिए जाब पलिओवमहिईए परिवसह' इस सूत्र द्वारा सूत्रकारने प्रकट किया है इसमें यह समझाया गया है कि यहां पर जो उत्पल आदि से लेकर शतसहस्त्र पत्र तकके कमल हैं वे सब गन्धापाति नामका जो तृतीयवृत्त वैताढय पर्वत है उसके जैसे वर्णनवाले हैं और उसके जैसी प्रभावाले हैं तथा उसका जैसा आकार है उस आकार के हैं। अतः इसका नाम गन्धापाति वृत्तवेताब्य पर्वत कहा गया है। दूसरी बात यह है कि यहां पर पद्म नामका महर्द्धिक देव रहता है इसकी स्थिति एक पल्योपम की है उत्पल से लेकर शत सहस्रपत्र तक के कमलों को जानने के लिये २० वे सूत्र की व्याख्या को तथा महर्द्धिक पद से लेकर पल्योपम स्थिति के बीच के पदों को देखने के लिये अष्ठम सूत्र को देखना चाहिये 'रायहाणी उत्तरेणंति' इस पद्म देव की राजधानी पाती वृत्त वैतादयनी अपेक्षा २ विशेषता छ, तर 'अट्ठो बहवे उप्पलाई वण्णाई गंधावईप्पभाई पउमे अ इत्य देवे महि ढिए जात्र पलिओक्मदिईर परिवसई' या सूत्र ५ सूत्रधारे પ્રકટ કરી છે. એમાં આ વાત સ્પષ્ટ કરવામાં આવી છે કે અહીં જે ઉત્પલ વગેરેથી શત
સહસ પત્ર સુધીના કમળો છે તે બધાં ગળ્યા પતિ નામે જે તૃતીય વૈતાઢય પર્વત છે, તેના જેવા વર્ણવાળાં છે, અને તેના જેવી પ્રભાવાળા છે તથા તેના જેવા આકારવાળા છે. એથી આનું નામ ગન્ધાપતિ વૃત વૈતાઢય પર્વત એવું કહેવામાં આવેલું છે. બીજી વાત આમ છે કે અહીં પનામે એક મહદ્ધિક દેવ રહે છે. એની સ્થિતિ એક પલ્યોપમ જેટલી છે. ઉત્પલથી માંડીને શત સહસ્ત્રપત્ર સુધીના કમળે. વિશે જાણવા માટે ૨૦ માં સૂત્રની વ્યાખ્યાને તથા મહદ્ધિક પદથી માંડીને પપમ સ્થિતિના વચ્ચે આવેલા પદને જેવા माट टम सूत्रने ने मे. 'रायहाणी उत्तरेणंति' मा ५वनी In यानी उत्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org