________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. ४४ रम्यकवर्षनिरूपणम् हिरण्यं प्रकाशयति हैरण्यवतश्चात्र देवः परिवसति स एतेनार्थेनेति ।
क्य खलु भदन्त ! जम्बूद्वीपे द्वीपे शिखरीनाम वर्षधरपर्वतः प्रज्ञप्तः ?, गौतम ! हैरण्यवतस्य उत्तरेण ऐरावतस्य दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पश्चिमलवणसमुद्रस्य पौरस्त्येन, एवं यथैव क्षुद्रहिमवान् तथैव शिखर्यपि नवरं जीवा दक्षिणेन धनुरुत्तरेण अवशिष्टं तदेव पुण्डरीको हदः सुवर्णकूला महानदी दक्षिणेन नेतव्या यथा रोहितांशा पौरस्त्येन गच्छति, एवं यथैव गङ्गासिन्धू तथैव रक्तारक्तवत्यौ नेतव्ये, पौरस्त्पेन रत्ता पश्चिमेन रक्तावती अवशिष्टं तदेव, 'अवशेष भणितव्यमिति'। शिखरिणि खलु भदन्त ! वर्षधरपर्वते कति कूटानि प्रज्ञतानि, गौतम ! एकादश कूटानि प्रज्ञप्तानि ? तद्यथा-सिद्धायतन कूटं ? शिखरिकूटं २ हैरण्यवतकूटं ३ सुवर्णकूलाकूटं ४ सुरादेवीकूटं ५ रक्ताकूटं ६ लक्ष्मीकूटं ७ रक्तावतीकूटम् ८ इलादेवीकूटम् ९ ऐरावतकूटं १० तिगिच्छिकूटम् ११, एवं सर्वाण्यपि कूटानि पञ्चशतिकानि राजधान्य उतरेण । अथ केनार्थेन भदन्त ! एक्युच्यते शिखरि वर्षधरपर्वतः २१, गौतम ! शिखरिणि वर्षधरप बहूनि कूटानि शिखरिसंस्थानसंस्थितानि सर्वरत्नमयानि शिखरी चात्र देवो यावत् परिवसति, स तेनार्थेन ।
वव खलु भदन्त ! जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्ष प्रज्ञप्तम् ?, गौतम ! शिखरिण उत्तरेण उत्तरलवण समुद्रस्य दक्षिणेन पौरस्त्यलवणसमुद्रस्य पश्चिमेन पाश्चात्यलवणसमुद्रस्य पौरस्त्येन, अत्र खलु जम्बूद्वीपे द्वीपे एरावतं नाम वर्ष प्रज्ञप्तम् , स्थाणुबहुलं कण्टकबहुलम् एवं यैव भरतस्य वक्तव्यता सैव सर्वा निरवशेषा नेतव्या ससाधना सनिष्क्रमणा सपरिनिर्वाणा नवरमैरावतश्चक्रवर्ती ऐरावतो देवः, स तेनार्थेन ऐरावतं वर्षम् २ ॥सू० ३४॥
टीका-"कहिणं भंते ! जंबुद्दीवेर" इत्यादि-क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे 'रम्मएणाम' रम्यकं नाम 'वासे' वर्ष 'पण्णत्ते ?' प्रज्ञप्तम्, इति प्रश्नस्य भगवानुत्तरमाह-'गोयमा !' गौतम ! 'णीलवंतस्स' नीलवतः पर्वतस्य 'उत्तरेणं' उत्तरेण उत्तरदिशि 'रुप्पिस्स' रुक्मिणः
रम्यकक्षेत्रवक्तव्यता- 'कहिणं भंते ! जंबुद्दीवे दीवे रम्मए णामं वासे पण्णत्ते' इत्यादि ।
टीकार्थ-गौतमने इस सूत्र द्वारा प्रभु से ऐसा पूछा है- 'कहि णं भंते ! जंबूद्दीवे २ रम्मए णामं वासे पण्णत्ते' हे भदन्त ! इस जम्बूद्वीप नाम के द्वीप में रम्यक नामका क्षेत्र कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! णीलवंतस्स उत्तरेणं रुप्पिस्स दखिणेणं पुरथिमलवणसमुदस्स
રમ્યક ક્ષેત્ર વક્તવ્યતા 'कहि णं भंते ! जंगुद्दीवे दीवे रम्मए णामं वासे पण्णत्ते ? इत्यादि'
टी -गौतमे प्रसुन मा सूत्र 43 प्रश्न ४ छ -'कहिणं भंते ! जंबूहीवे २ रम्मए णामं वासे पण्णत्ते महत! मा दीप नाम दीपभा २भ्य नामे क्षेत्र ४या स्थने यावेयु छ. सेना वाममा प्रभु ४९ छ-'गोयमा ! णीलवंतस्स उत्तरेणं रुपिस्स दक्खिणेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org