________________
३५४
जम्बूद्वीपप्रतिसूत्रे षोडश विद्याधरश्रेण्यः तावत्य आभियोग्यश्रेणयः सर्वा इमा ईशानस्य, सर्वेषु विजयेषु कच्छवक्तव्यता यावत् अर्थों राजानः सदृशनामकाः विनयेषु षोडशानां वक्षस्कारपर्वतानां चित्रकूटवक्तव्यता यावत् कूटानि चत्वारि २ द्वादशानां नदीनां ग्राहावती वक्तव्यता यावद् उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां वनषण्डाभ्यां च०, वर्णकः ॥सू० २८॥
टीका-'कहि णं भंते !' इत्यादि-खलु भदन्त ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'महाविदेहे वासे' महाविदेहे वर्षे 'सुकच्छे णामं विजए' मुकच्छो नाम विजयः ‘पण्णत्ते' प्रज्ञप्तः ?, इति प्रश्न भगवानाह-'गोयमा !' इत्यागुत्तरसूत्रं सुगम कच्छवद्वर्णनीयत्वात् 'णवरं'
द्वितीय विजय वक्षस्कार का वर्णन 'कहि णं भंते ! जंबूद्दीवे दीवे महाविदेहे वासे' इत्यादि
टीकार्थ-इस सूत्र द्वारा गौतम प्रभु से ऐसा पूछ रहे हैं-'कहि णं भंते । जं. दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते' हे भदन्त ! इस जम्बूद्वीप नाम के छीपमें जो महाविदेह क्षेत्र है उसमें सुकच्छनामका विजय कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! सीयाए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं गाहावईए महाणईए पंच्चत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पुरथिमेणं जंबूद्दीवे दीवे-महाविदेहे वासे सुकच्छेणामं विजए पण्णत्ते' हे गौतम । सीता महानदीकी पश्चिम दिशामें, नीलवन्त वर्षधर पर्वत की दक्षिण दिशामें ग्राहावती महानदी की पश्चिम दिशामें एवं चित्रकूट वक्षस्कार पर्वत की पूर्व दिशामें जम्बूद्रीप नामके द्वीप के भीतर वर्तमान महाविदेह क्षेत्रमें सुकच्छ नामका विजय कहा गया है 'उत्तरदाहिणायए जहेव
દ્વિતીય વિજયવક્ષસ્કારનું વર્ણન । 'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे' इत्यादि ।
टाथ-सूत्र गौतभस्वामी प्रभुने २ जतने। प्रश्न ४२ छ -'कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते' 3 Ra! दी५ नाम દ્વપમાં જે મહાવિદેહ ક્ષેત્ર છે, તેમાં સુચ્છ નામક વિજય કયા સ્થળે આવેલ છે? એના જવા सभ प्रभु ४९ छ-'गोयमा ! सीयाए महाणईए उत्तरेणं णील तस्स बासहरपव्ययर दाहिणेणं गाहा. वईए महाणईए पच्चत्थिमेणं चित्तकूडस्स वक्खारपवयस्स पुरत्थिमेणं एत्थ णं जंबूहीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते' गौतम ! सीता महानहीनी उत्तर दिशामा नासવંત વર્ષધર પર્વતની દક્ષિણ દિશામાં ગહાવતી મહાનદીની પશ્ચિમ દિશામાં તેમજ ચિત્રકૂટ વક્ષસ્કાર પર્વતની પૂર્વ દિશામાં, જમ્બુદ્વીપનામક દ્વીપની અંદર વર્તમાન મહાવિદેહ ક્ષેત્રમાં सु४२७ नाम विन्य मावेस छे. 'उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे णाम विजए पण्णत्ते' २॥ सु४२७ नाम विय उत्तरथी क्षिा हि सुधी पायत दी छे भने पूर्वथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org