________________
३२६
जम्बूद्वीपप्रज्ञप्तिसूत्रे (पणपण्णं २) पञ्चपञ्चाशत् २ अस्य दक्षिणश्रेण्यां पञ्चपञ्चाशत् उत्तरश्रेण्यामपि पश्च पश्चाशत् (विज्जाहरणगरावासा) विद्याधरनगरावासाः (पण्णत्ता) प्रज्ञप्ताः, भरतवर्षवर्तिवैताढन्यस्य तु दक्षिणश्रेण्यां पञ्चाशत् उत्तरश्रेण्यां च षष्टि विद्याधरनगरावासा इति ततो भेदः, एवमाभियोग्यश्रेण्योः पञ्चपञ्चाशत् पञ्चपञ्चाशविद्याधरनगरावासाः ते चाभियोग्यश्रेण्यौ विद्याधरश्रेणिभ्याम् ऊर्ध्व दशयोजनानन्तरं दक्षिणोत्तरभेदेन द्वेस्तः प्रत्येकं श्रेणौ समा विद्या घरनगरावासाः, ता श्रेणयः कस्य कस्येति जिज्ञासायामाह-'आभियोगसेढीए' आभियोग्यश्रेण्याम् 'सीआए' सीताया महानद्याः 'उत्तरिल्लाओ' उत्तराह्यः उत्तरदिग्भवाः 'सेढीओ' श्रेण्यः 'ईसाणस्स' ईशानस्य द्वितीयकल्पेन्द्रस्य 'सेसाभो' शेषाः अवशिष्टाः सीता महा. नदीदक्षिणस्थाः श्रेणयः 'सकस्सत्ति' शक्रस्य प्रथमकल्पेन्द्रस्य
अयम्भावः सीताया उत्तरदिशि ये विजयवैतादयास्तेषु यो दक्षिणोत्तरवर्तिन्य आभियोग्य पश्चात् 'तहेव' भरत वर्षवति वैताढय के सदृश समझलेवें 'णवरं' केवल यही विशेषता है 'पणपण्णं' पचपन 'विज्जाहर णगरावासा' विद्याधरों के नगरावास इसकी दक्षिण श्रेणी में ५५ एवं उत्तर श्रेणी में भी ५५ विद्याधर नगरावास 'पण्णत्ता' कहा है भरतवर्षवर्ति वैताढय पर्वत का दक्षिण श्रेणी में प्रचास एवं उत्तर श्रेणी में ६० साठ विद्याधरों के नगरावास कहा है यही भेद-भिन्नता है। उसी प्रकार आभियोग्य श्रेणी से ५५ पचपन योजन विद्याधरों के नगरावास है। वे अभियोग्य श्रेणी विद्याधर श्रेणी से उपर दश योजनानन्तर दक्षिणोत्तर के भेद से दो कहे हैं । प्रत्येक श्रेणी में सरखें विद्याधरों के नगरावास है ।बे श्रेणी किसकिसकी कही है ? इस जिज्ञासा के शमनार्थ कहते हैं-'आभिओग से ढीए' आभियोग्य श्रेणी 'सीआए' सीता महानदी के 'उत्तरिल्लाओ' उत्तर दिशा દેવેની શ્રેણી એજ પ્રમાણે કહેલ છે. અર્થાત વિદ્યાધરોની શ્રેણી પહેલા દસ જન પછી 'तहेव' १२ वर्षमा मावेस वैतादयना समान समझ से. 'णवर' मे विशेपता छ है 'पणपण्णं' ५५ ५यान 'विज्जाहरनगरावासा' विधायरीन नारावास मेट કે આની દક્ષિણ શ્રેણીમાં ૫૫ અને ઉત્તર શ્રેણીમાં પણ ૫૫ વિદ્યાધરના નગરવાસે 'पण्णत्ता' ४॥ छे. १२तष पति वैतादय पतनी क्षिष्य श्रेणीमा पयास भने उत्तर શ્રેણીમાં ૬૦ સાઈઠ વિદ્યાધરના નગરાવાસો કહેલા છે. એજ આમાં જુદાઈ છે. એ જ રીતે આભિ5 શ્રેણીથી પ૫ પંચાવન જન વિદ્યાધરના નગરવાસે છે. તે આભિગ્ય શ્રેણી વિદ્યાધર શ્રેણીથી ઉપર દશ જન પછી દક્ષિણેત્તરના ભેદથી બે કહેલ છે દરેક શ્રેણીમાં સરખા વિદ્યાધરેના નગરાવાસે છે. તે શ્રેણી કેની કેની કહેલ છે? એ જીજ્ઞાसाना निवृत्ति भाटे सूत्रा२ ४ छ. 'आभिओगसेढीए' माभियोग्य श्रेणीमा 'सीआए' सीता महानहीना 'उत्तरिल्लाओ' उत्तर दिशानी 'सेढीओ' श्रेष्ाये'ईसाणस्स' शानवनी 'सेसाओ' मीनी सी। महानहीनी क्षिy Anी श्रेणी 'सक्कस्सत्ति' शन्द्रनी उस
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International