________________
३०६
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'दसद्धवणं' दशार्द्धवर्ण - पञ्चवर्ण-कृष्णनीललोहितहारिद्रशुक्लवर्णमिति यावत् 'कुसुम' कुसुमं पुष्पं 'कुसुमेंति' कुसुमयन्ति कुसुमं जनयन्ति, अत्र कुसुमशब्दाज्जनि धात्वर्थे णिच् 'जे' ये 'णं' खलु गुल्माः तं - प्रसिद्धं भूमिभागमित्यग्रिमेण सम्बन्धः, 'मालवंतस्स' माल्यवतः - माल्यवन्नामकस्य 'वक्खारपव्वयस्स' वक्षस्कारपर्वतस्य 'बहुसमरमणिज्जं ' बहुसमरमणीयम् - अत्यन्तसमतलमत एव रमणीयं मनोहरं 'भूमिभागं' भूमिभागं 'वायविधुयग्गसाला मुक्कपुप्फपुंजोवयारकलियं' वातविधुताग्रशालामुक्त पुष्पपुञ्जोपचारकलितं - वातेन वायुना विधुताग्रा - विधुतं - कम्पितमग्रम् - उपरिभागो यस्याः सा तथाभूता या शाला- शाखा तया मुक्तो यः पुष्पपुञ्जः - पुष्पसमूहः स एवोपचारः - शोमासामग्री तेन कलितं युक्तं 'करेंति' कर्वन्ति ततः 'मालवंते' माल्यवान् माल्यं - पुष्पमाल्यं पुष्पं वा नित्यमस्त्यस्येति माल्यवान - माल्यवन्नामकः 'य' च ' इत्थ' अत्र -१ - अस्मिन् माल्यवति वक्षस्कारपर्वते देवः - अधिष्ठाता परिवसतीत्यग्रेतनेन सम्बन्धः, स च कीदृश: ? इत्याह- 'महद्धिए जाव पलिओ मट्ठिए' महर्द्धिको यावत् पल्योपमस्थितिकः - महर्द्धिक इत्यारभ्य पल्योपमस्थितिक इति पर्यन्तानां तद्विशेषणवाचकपदानामत्र यावत्पदेन सङ्ग्रहो बोध्यः, स च सार्थोऽष्टमसूत्राद्बोध्यः । तेन तद्यो लिया गुम्मा' नवमालिका नामकी पुष्पलता विशेष के 'समूह जाव' यावत् 'मग' दतिया गुम्मा' मगदंतिका नामक पुष्पलता के समूह हैं । 'तेणं गुम्मा' वे समूह 'दसद्धवर्ण' कृष्ण नील लोहित हारिद्र एवं शुक्ल ऐसा पांच वर्ण वाले 'कुसुमं कुसुमें ति' पुष्पों को उत्पन्न करते हैं । 'जे णं' जो वल्ली समूह 'मालव' तस्स' माल्यवान नामके 'वक्खारपव्वयस्स' वक्षस्कार पर्वत के 'बहुसमरमणिज्ज' अत्यन्त समतल होने से रमणीय 'भूमिभागं' भूमि भाग के वायविधुयग्गसाला मुक्कपुष्फपुंजो वयारकलियं वायु के द्वारा कंपित अग्रभाग वाली शाखाओं से गिरे हुए पुष्प समूह रूपी शोभा सामग्री से युक्त 'करेति' करते हैं । तथा 'मालवंते' माल्यवान नाम का देव ' इत्थ' यहां पर निवास करते हैं यह सम्बन्ध आगे कहा जायगा वह देव कैसा है ? सो कहते हैं - 'महद्धीए जाब पलिओ मट्ठिइए' महर्द्धिक से 'णोमालिया गुम्मा' नव भावि नामनी पुष्पलता विशेषना समूह 'जाव' यावत् 'माग दंतिया गुम्मा' भाग इति नामनी पुण्यवताना समूह छे. 'तेणं गुम्मा' से समूह 'दस द्धवणं' कृष्ण, नीस, सोहित, हरिद्र, भने शुभ्स सेभ यांय रंगवा 'कुसुमं कुसुमेंति'
यो उत्पन्न ४२ छे. 'जेणं' ने सता सभूइ 'मालवंतस्स' भादयवान् नाभना 'वक्खारपव्वयस्स' वक्षस्४२ पर्वतना 'बहुसमरमणिज्जं' अत्यंत समरस होवाथी रमणीय सेवा 'भूमिभागं' भूमिभागने 'वायविधुयग्गसाला मुक्कपुष्प पुं जोवयारकलिय" पवनथी ४५यमान अथलागवाणी सामायोथी भरेला पुण्य समूह ३पी शोलाथी युक्त 'करें ति' रे छे. तथा 'मालव'ते' भाझ्यवान् नामना देव ' इत्थ' त्या निवास १रे छे से सम्बन्ध भागण उडेवामां आवशे ते देव देवा हे ? ते छे 'महद्धा जाव पलिओ मट्टिइए' भर्द्धि ચાવતુ એક પત્યેાપમની સ્થિતિવાળા છે. અહીંયાં મહદ્ધિક પદથી લઈ ને પલ્યાપમની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org