________________
२९५
प्रकाशिका टीका चतुर्थवक्षस्कारः सू. २४ उत्तरकुरुनामादिनिरूपणम् तदर्थः, नामैकदेशे नाम्नोग्रहणात् तत्र सीतानदी देवीकूटमिति परमार्थः, च समुच्चये७, 'पुण्णभद्दे' पूर्णभद्र-पूर्णभद्रनामकस्य व्यन्तराधिपस्य कूटं पूर्णभद्रकूटम् ८, 'हरिस्सहे चेव बोद्धव्वे' हरिस्सहं चैत्र बोद्धव्यम्, हरिस्सह नाम्न उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूटं हरिस्सहकूटम् च समुच्चये, एव शब्दोऽवधारणे बोद्धव्यं - ज्ञेयम्९, अथ नवकूटस्थानं निरूपयितुमाह'कहि णं भंते !' क्व खलु भदन्त ! इत्यादि-प्रश्नसूत्रमुत्तानार्थकम् उत्तरसूत्रे-गोयमा ! गौतम ! 'मंदरस्स' मन्दरस्य-एतनामकस्य 'पव्वयस्स' पर्वतस्य 'उत्तरपुरत्थिमेणं' उत्तरपौरस्त्येन-उत्तरपूर्वदिगन्तराले ईशानकोणे 'मालवंतस्स' माल्यवतः 'कूडस्स' कूटस्य, 'दाहिणपच्चत्थिमेणं' दक्षिणपश्चिमेन निऋतिकोणे 'एत्थ' अत्र 'ण' खलु 'सिद्धाययणे' सिद्धयतनं 'कूडे कूटं 'पण्णत्त' प्रज्ञप्तम् तत् किम्प्रमाणं कीदृशं चेत्यपेक्षायामाह-'पंच जोयणचेति' ऐसी छाया होती है अतः सीता कूट ऐसा उसका अर्थ होताहै कारण कि नामैकदेश के ग्रहण से समग्र नामका ग्रहण हो जाता है इस पक्ष में सीतानदी देवीकूट ऐसा अर्थ हो जाता है ७ । 'पुण्णभद्दे' पूर्णभद्र, पूर्णभद्र नामका व्यन्तराधिपति देवका कूट पूर्णभद्र कूट है ८, 'हरिस्सहे चेवबोद्धव्वे' हरिस्सह नामका उत्तर श्रेणि का अधिपति विद्यत्कुमारेन्द्र का कूट हरिस्सह कूट है ऐसा जानना ९, __अब नव कूटों के स्थानों का निरूपण करते हुए सूत्रकार कहते हैं-'कहिणं भंते ! मालवंते वखारपव्वए' हे भगवन् माल्यवन्त वक्षस्कार पर्वत में 'सिद्धाययण कूडे णामं कूडे पण्णत्ते' सिद्धायतन कूट नामका कूट कहां पर कहा है ? इसी प्रश्न के उत्तर में प्रभु श्री गौतम को कहते है 'गोयमा !' हे गौतम ! 'मंदरस्स' मंदर नाम के 'पव्वयस्स' पर्वत के 'उत्तरपुरस्थिमेणं' ईशान कोण में 'माल. वंतस्स' माल्यवान् 'कूडस्स' कूटका 'दाहिण पच्चत्थिमेणं' नैऋत्य कोण में 'एस्थ' यहां पर 'णं' निश्चित 'सिद्धाययणे' सिद्धायतन 'कूडे' कूट 'पण्णत्तं' कहा गया है રેતિ એવી છાયા થાય છે. તેથી સીતા કુટ એવો તેનો અર્થ થાય છે. કારણ કે-નામિક દેશના ગ્રહણથી સંપૂર્ણ નામનું ગ્રહણ થઈ જાય છે. એ પક્ષમાં સીતા નદી દેવી કૂટ मेवा अर्थ / जय छ ७, 'पुण्णभद्दे' ५ भद्र व्यन्त२.धिपतिपने दूट पूरा भद्र ८ . ८; 'हरिस्सहे चेव बोद्धव्वे' सिह नामना उत्तर श्रेणीना अधिपति विधुत्माરેન્દ્રને ફૂટ હરિસ્સહ ફૂટ છે. તેમ સમજવું ૯.
वे न ठूटोना स्थानानु नि३५५५ ४२तां सूत्रा२ ४ छे.-'कहिणं भंते ! मालवंतवक्खारपव्वए' 3 सावन मास्यन्त क्ष४१२ ५वतमा 'सिद्धाययणकूडे णामं कूडे पण्णत्ते' સિદ્ધાયતન નામને કૂટ કયાં આવેલું છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે है-'गोयमा ! 3 गौतम ! 'मंदरस्स' म १२ नमन। 'पव्वयस्स' ५ तन 'उत्तरपुरस्थिमेणं' शान शुभा 'मालवंतस्स' मास्यवान् 'कूडस्स' ठूटना 'दाहिणपच्चत्थिमेण' नैऋत्यहिशामां एत्थ' महीया 'ण' निश्चयथा 'सिद्धाययणे' सिद्धायतन 'कूडे' दू 'पण्णत्तं' ४३ छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org