________________
૨૪
जम्बूद्वीपप्रज्ञप्तिसूत्रे
'चउद्दिसिं' चतुर्दिशि - पूर्वादि दिक्चतुष्टये षोडश साहस्त्रयः जम्बूनामितिशेषः भवन्तीति क्रियाध्याहारोऽत्र बोध्यः, तत्र एकैकस्यां दिशि चतस्रश्चतस्रः साहस्त्र्य इति दिक्चतुष्टये षोडश सात्र्यो भावनीयाः । यद्यप्यनयो द्वितीय तृतीयपरिक्षेपयोः प्रमाणचर्चा पूर्वाचार्यैर्न कृता, तर्हि मानज्ञानं कथमनयोः स्यादिति जागर्ति जिज्ञासा, तथाऽपि पद्महृदपद्मपरिक्षेपानुसारेण पूर्वपूर्वपरिक्षेपजम्ब्वपेक्षयोत्तरोत्तर परिक्षेपजम्ब्बोऽर्द्धप्रमाणा बोध्याः, अत्रापि प्रत्येकं परिक्षेपे एकैकस्यां श्रेण्यां विधीयमानां क्षेत्रसङ्कीर्णत्वेनानवकाशदोषस्तथैव प्रादुर्भवति तेन परिक्षेपजातयस्तिस्रस्तथैव वक्तव्याः । अधुनाऽस्या एव त्रिवनपण्डी परिक्षेपान् वक्त्तुमाह'जंबूएणं' इत्यादि - 'जंबूए णं तिर्हि' जम्ब्वाः खलु त्रिभिः - त्रिसंख्यकैः 'सइएहि ' शतिकै :- योजनशत प्रमाणैः, 'बणसंडेर्हि सच्चओ समता संपरिक्खित्ता' वनपण्डैः सर्वतः समन्तात् सम्परिक्षिप्ताः - परिवेष्टताः प्रज्ञप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येन चेति । अथात्र यथा यदस्ति तथा तदाह - 'जंबुए णं' ' इत्यादि - जंबूए णं' जम्ब्वाः सपरिवारायाः दिशा में सोलह हजार जंबूवृक्ष होते हैं' एक एक दिशामें चार हजार के क्रम से चारों दिशा में मिलके सोलह हजार समझ लेवें । यद्यपि इन दूसरे तीसरे परिक्षेप के प्रमाण की चर्चा पूर्वाचार्यने की नहीं है तब उसका मानादिज्ञान कैसे जाना जा सके ? इस प्रकार की जिज्ञासा जाग्रत होती है, तो भी पद्महद के पद्मपरिक्षेप के कथनानुसार पूर्व पूर्व परिक्षेप जंबू की अपेक्षा से उत्तर उत्तर के परिक्षेप जंबू से अर्द्ध प्रमाण वाला समझें । यहां पर भी प्रत्येक परिक्षेपमें एक श्रेणी में होने वाली क्षेत्र संकीर्णता से अनवकाश दोष उसी प्रकार आ जाता है अतः तीन३ परिक्षेप जाती कहनी चाहिए ।
अब तीन वनषण्ड के परिक्षेप का कथन करते हैं- 'जंबूएणं तिहिं सहएहिं ' जंबू तीनसो योजन प्रमाण वाले 'वणसंडेहिं सव्वओ समता संपरिक्खित्ता' वनषण्डों से चारों दिशामें व्याप्त होकर स्थित है। वे तीन वनषण्ड इस प्रकार हैआभ्यन्तर, मध्यम एवं बाह्य ।
સેળ હજાર જ ખૂલ્લે હૈાય છે. એક એક દિશામાં ચાર હજારના ક્રમથી ચારે દિશાના મળીને સેળ હજાર થાય છે તેમ સમજવું. યદ્યપિ આ બીજા અને ત્રીજા પરિક્ષેપના પ્રમાણુની ચર્ચા પૂર્વાચાર્યાંએ કરેલ નથી. તે તેના માનાદિનું જ્ઞાન દૈવી રીતે જણી શકાય ? આ રીતની જીજ્ઞાસા ઉત્પન્ન થાય છે, તે પણ પદ્મદના પદ્મ પરિક્ષેપના કથનાનુસાર પૂર્વી પૂર્વ પરિક્ષેપ જંબૂથી અર્ધો પ્રમાણવાળા સમજે, અહીયાં પણ દરેક પરિક્ષેપમાં એક શ્રેણીમાં થવાવાળી ક્ષેત્ર સ ́કીનાથી અનવકાશ દ્વેષ એજ રીતે આવી જાય છે. તેથી ત્રગુ પરિક્ષેપ જાતી કહેવી જોઈએ.
वे ऋणु वनषडेना परिक्षेय उन रेछे- 'जंबूएणं तिहि सइएहिं जू त्रासेो येनन प्रभाणुत्राणा 'वनसंडेहि सन्त्रओ समता संपरिक्खित्ता' वन डेोथी यारे हिशामां व्यास पते रहेत छे, येणे वनडे या प्रमाणे छे,- माल्यांतर, मध्यम अने माहा.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org