________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू. २१ यमका राजधान्योर्वर्णनम् वर्णकः-वर्णनपरः पदसमूहो 'भाणियव्यो' भणितव्यः-वक्तव्यः, स च पञ्चमसूत्रोक्त जम्बूद्वीप. जगतीवनषण्ड विवरणतो बोध्यः, उपकारिकालयनमध्ये चतुर्दिशि 'तिसोवाणपडिख्वगा' त्रिसोपानप्रतिरूपकाणि सुन्दरारोहावरोहत्रिमार्गा 'तोरण चउद्दिसिं' तोरणचतुर्दिशीत्यत्र तोरणेति-लुप्तविभक्तिकं पदम् तेन तोरणानीति पृथक् बोध्यम् , ततश्चतुर्दिशि पूर्वादि दिक चतुष्टये तोरणानि-बहिराणि चत्वारि, तथा 'भूमिभागा य' भूमिभागा उपकारिकालयनमध्ये 'भाणियव्वत्ति' भणितव्याः, इति, तत्सूत्राणि जीवाभिगमोपाङ्गगतानि क्रमेणैवम्-'से वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उपयारियालयणसमए परिक्खेवेणं, तेसि णं उवयारियालयाणं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ, तेसि णं तिसो. वाणपडिरूवगाणं पुरओ पत्तेयं२ तोरणा पण्णत्ता, वणो , तेसिणं उवयारियालयाणं उपि बहुसमरमणिज्जे भूपिमागे पणो जाव मणीहिं उपसोभिए इति, एतच्छाया व्याख्या च सुगमा। 'भाणियव्यो' कहना चाहिए। वह पद समूह पांचवें सूत्र में जंबूदीप जगती एवं वनषंडके वर्णन प्रसंगसे ज्ञात करलेवें । उपकारिकालयन के मध्य में चारों तरफ 'तिसोवाणपडिरूवगा' सुंदर आरोह अवरोह युक्त त्रिमार्ग कहे हैं 'तोरण चउदिसिं' चारों द्वारके चारों दिशामें तोरण चार कहे हैं 'भूमिभागाय' उपरिकालयन के बीच में भूमि भाग'भागियव्यति' कहना चाहिए तत्संबंधि सूत्रपाठ जीवाभिगम उपांममें कहे हैं वह क्रमसे इस प्रकार है 'से णं धणसंडे देसूणाई दो जोयणाई चकवाल विश्वंभेणं उवरियालयण समए परिक्खेवेणं' तेसिंणं उवरियालयणाणं चउद्दिस्सि चत्तारि लिसोताणपडिरूया! पण्णता, वण्णओ तेसिणं तिसोवापापडिरूवगाणं पुरओ पत्तय २ तोरणा पण्णता। वण्णओ 'तेसिंणं उवयारियालयणाणं उपिं बहुसमरमणिज्जे भूमि भागे पण्णत्ते जाव मणीहिं उवसोभिए इति' ___ अब यमक देवके मूल प्रासादका वर्णन करते हैं-'तस्स णं' उपरमें वर्णित વર્ણન સંબંધી પદ પાંચમાં સૂત્રમાં જંબુદ્વીપની જગળી અને વનખંડના વર્ણનના પ્રસંગથી समलव ५४सियननी वयां यारे यो 'तिसोवाणपडिरूवगा' त२। यह पाने अनुभव सुह२ १ भाग ४सा छे. 'तोरण चउदिसिं' यारे ४२वानना यारे हिशामा तो२५ ४ा छ. 'भूमिभागाय' हेभन भूमिमा 'भाणियव्वो' ४हिसे ये पन सधी सूत्र भिम नामना Bाम हे छे. ते भथी मा प्रभारी छ -'से गं वणसंडे देसूणाई दो जोषणाई चकवालविक्खंभेणं उवरियालयणसमए परिक्खेवेणं ते सिंणं उवरियालयणाणं चउदिसिं चत्तारि तिसोवाणपडिरूवगा एण्णत्ता रणओ तेसिणं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं २ तोरणा पण्णत्ता वण्णओ तेसिणं उपरियालयणाणं उप्पि वहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणिहि उव सोभिए इति' वे यम हेवनभूख प्रासानु वर्णन ४२पामा मावे .
'तस्स गं' ५२ १ ४२वामां मावेस ५४॥२४॥जयनना 'बहुमझदेसभाप' म. ज०२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org