SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० २१ यमका राजधान्योर्वर्णनम् १९५ रमशिजाणं भूमिभागाणं बहुमज्झदेसभाए एत्थ णं दुवे उवयारियालयणा पण्णत्ता, बारस जोयणसयाई आयामविक्खंभेणं तिणि जोयणसहस्साई सत्त य पंचाणउए जोयणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं सव्व जंबूणयामया अच्छा, पत्तेयं २ पउमवरवेइया परिक्खिचा, पत्तेयं२ वणसंडवण्णओ भाणियव्वो, तिसोवाणपडिरूवगा तोरणचउदिसिं भूमिभागा य भाणियवित्ति, तस्स णं बहुमज्झदेसभाए एत्थ णं एगे पासायव.सए पण्णत्ते वावहिं जोयणाइं अद्धजोयणं च उद्धं उच्चत्तेगं इकतीसं जोयणाइं कोसं च आयामविक्खंभेणं वण्णओ उल्लोया भूमिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ (एत्थ पढमापंती ते णं पासायडिंसगा) एकतीसं जोयणाई कोसं च उद्धं उच्चत्तेणं साइरेगाइं अद्ध सोलस जोय. णाई आयामविक्खंभेगं बिइयपासायपंती ते णं पासायवडेंसगा साइरेगाई अद्ध सोलस जोयणाई उद्धं उच्चत्तेणं साइरेगाइं अद्धटुमाइं जोयणाई आयामविखंभेणं तइय पासायपंती ते णं पासायवडेंसगा साइरेगाई अद्धटुमाइं जोयणाई उद्धं उच्चत्तेणं साइरेगाइं अधुटुजोयणाई आयामविक्खंभेगं वण्णओ सीहासणा सपरिवारा तेसि णं मूलपासायवडिंसयाणं उत्तरपुरस्थिमे दिसीभाए एत्थ णं जमगाणं देवाणं सहाओ सुहम्माओ पण्णत्ताओ, अद्धतेरसजोयणाई आयामेणं छस्सकोसाइं जोयणाई विक्खंभेणं णव जोयणाई उद्धं उच्चत्तेणं अणेगखंभसयसष्णिविट्राओ, सभावण्णओ, तासि णं सभाणं सुहम्माणं तदिसिं तओ दारा पण्णत्ता, ते णं दारा दो जोयणाई उद्धं उच्चत्तेणं जोयणं विक्खंभेणं त्तावइयं चेव पवेसेणं, सेया वण्णओ जाव वणमाला, तेसि ऊं दाराणं पुरओ पत्तेयं २ तओ मुहमंडवा पण्णत्ता, ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं छस्सकोसाइं जोयणाई विक्खं. भेणं साइरेगाई दो जोयणाई उद्धं उच्चत्तेणं जाव दारा भूमिभागायंति पेच्छाघरमंडवाणं तं चेव पमाणं भूमिभागो मणिपेढियाओत्ति, ताओ णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy