SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० २ पद्मदनिरूपणम् 'तस्स णं पउमद्दहस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा' तस्य खलु पद्महदस्य चतुर्दशि चत्वारि त्रिसोपानप्रतिरूपकाणि त्रयाणां सोपानानाम् आरोहावरोह साधनानां समाहारः त्रिसोपानं सोपानपङ्क्तित्रयं तद्वहुत्वे त्रिसोपानानि एकैकस्यां दिशि तिस्रस्तिस्रः सोपानपङ्कयः तान्येव प्रतिरूपकाणि सुन्दराकारसम्पन्नानि अत्र विशेषणपरप्रयोगः प्राकृतत्वात् तानि त्रिसोपानप्रतिरूपकाणि 'पण्णत्ता' प्रज्ञप्तानि तेषां 'वण्णावासो' वर्णावासः वर्णन पद्धतिः 'भाणियव्वोत्ति' भणितव्यः वक्तव्य इति, स यथा - 'वइरामया निम्मा रिट्ठामया पट्टाणा, वेरुलियामया खंभा, सुवण्णरुपमया फलगा, वइरामया संधी, लोहितयखमईओ सूईओ, नाणामणिमया अवलंत्रणा, अवलंबणवाहाओ " एतच्छाया - "वज्रमयाः नेमाः रिष्टमयानि प्रतिष्ठानानि, वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि वज्रमयाः सन्धयः, लोहिताक्षमय्यः सूचयः, नानामणिमयानि अवलम्बनानि अवलम्वनवाहाः" इति । एतद्व्याख्या - तेषां त्रिसोपानप्रतिरूपकाणां नेमाः द्वार भूमिभागादृध्वं निष्क्रामन्तः प्रदेशाः वज्रमयाः वज्ज्ररत्नमयाः प्रतिष्ठानानि - मूलपादाः रिष्टमयानि रिष्टरत्नमयानि, स्तपञ्चम सूत्र से जान लेना चाहिये (तस्सणं पउमद्दहस्स चउद्दिसिं चत्तारि तिसो. वाणपडिख्वा पण्णत्ता) उस पद्महूद की चारों दिशाओं में सुन्दर २ त्रिसोपानसोपानत्रय है अर्थात् एक दिशा में तीन २ सुन्दर २ सीडियों है (वण्णावासोभाणिपव्वोत्ति-तेसिणं तिसोवाणपडिब्वगाणं पुरओ पत्तेयं २ तोरणा पण्णत्ता, तेणं तोरणां णाणामणिमया, तस्सणं पउमद्दहस्स बहुमज्झदेसभाए एत्थ महं एगे पउमे पण्णत्ते) इन त्रिसोपान प्रतिरूपकों का वर्गादास वर्णनपद्धति - यहां कह लेना चाहिये जो कि इस प्रकार से है 'वइरामया निम्मा, रिट्ठामया पहडाणा, वेरुलियामया खंभा, सुवण्णरुपमया फलगा, वइरामया संधी, लोहितक्खमईओ सूईओ, नाणामणिमया अवलंबणा अवलंबणवाहाओ' इन पदों को व्याख्या इस प्रकार से है - इन त्रिसोपान प्रतिरूपकों के जो नेम-द्वारा भूमिभागवेहि वर्षान यतुर्थ सूत्रमाथी लागी सेवु लेध्ये 'तस्स णं पउमदहस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवा पण्णत्ता' ते पद्माट्टहनी थामेर सुंदर-सुंदर विसोपानत्रयी छे, मेटो ६२४ दिशाभां त्रष्णु-त्रा सुंदर सोयान पंक्ति छे. 'वण्णावासो भाणियव्वोत्ति-तेसिणं तिसोवाणपडिवगाणं पुरओ पत्तेयं २ तोरणा पण्णत्ता, तेणं तोरणा णाणामणिमया, तस्स णं पउमद्दहस्स बहुमज्झदेसभाए एत्थ महं एगे पउमे पण्णत्ते' से त्रिसोपान प्रतियोनी वर्षान यद्धति मांगे अत्रे स्पष्टता आवश्य छे. ते प्रमाणे छे- 'बइरोमया निम्मा, रिट्ठामया पट्ठाणा, वेरुलियामया खंभा, सुवण्णरुपमया फलगा, वइरामया संधी, लोहित मईओ, सूईओ, नाणा मणिमया अवलंत्रणा अबलंबण वाहाओ' मे पहोनी व्याभ्या या प्रमाणे छे. એ ત્રિસેપાન પ્રતિરૂપકાના જે નૈમે-દ્વારભૂમિ ભાગથી ઉપરની તરફ ઉત્થિત પ્રદેશ છે તે १४भय हो, भनु प्रतिष्ठान-भूझपाह-शिष्ट रत्नभय हे स्तल वैडूर्य रत्नमय छे. 8 Jain Education International For Private & Personal Use Only १३ www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy