________________
प्रकाशिका टीका - चतुर्थवक्षस्कार: सू० २ पद्महृदनिरूपणम्
११
रीक शतपत्र फुल्लकेसरोपचितः षट्पदपरिभुज्यमानकमल: अच्छविमलसलिलपूर्णः परिहस्तभ्रमन्मत्स्यकच्छपाने कशकुन मिथुनपरिचरितः" इति । एतद्वयाख्या - "समतीरः समानि निम्नोम्नतत्वरहितानि तीराणि तदानि यस्य स तथा वज्रमयपापाणः- वज्रमणिमयप्रस्तरः, तपनीयतलः तपनीयम् उत्तमजातीय सुवर्ण तन्मयं तलं यस्य स तथा सुवर्णशुभ्ररजत मयवालुका- शुभ्रं शुक्लं यत् सुवर्ण तच्च रजतं चेत्युभयमयी वालुका यस्य स तथा वैड्रमणिस्फटिकपटल-वैडूर्यमणीनां स्फटिकानां च यत् पटलं समूहः तन्मयः पच्चोय्ड :- तटसमीप वनतप्रदेशो यस्य तथा, 'पच्चोयड' इति देशीयः शब्दः पूर्वोक्तार्थकः । सुखावतारः सुखः सुखदः अवतारः जलप्रवेशो यस्य स तथा सुखोत्तारः - सुखद निर्गमनः, नानामणितीर्थ सुबद्धः नानामणिसुवद्धतीर्थः अत्र प्राकृतत्वात्सुबद्धशब्दस्य परप्रयोगः नानामणिभिः चन्द्रकान्तादि नानाविधमणिभिः सुवद्धं गुष्टुतयोपनिबद्धं तीर्थं 'घाट' इति प्रसिद्धं स्थलं यस्य स तथा । चतुष्कोणः चतुरस्रः आनुपूर्व्यसुजातप्रगम्भीरशीतलजल: आनुपूर्येण क्रमेण सुजातं सुनिपनं वां पाली यस्य स तथा गम्भीरं शीतलं च जलं यस्य स तथा, उभयोः कर्मधारयः संछन्नपत्रबिसमृणालः संछन्नानि व्याप्तानि पत्रविमृणालानि यत्र स तथा बहूत्पलकुमुदसुहै इस पाठ की व्याख्या इस प्रकार से है- निम्नता और उन्नत्व से रहित होने के कारण इसके तीर-नद-समान हैं वज्रमणिमय इसके पाषाण है उत्तमजातीय सुवर्णमय इसका तल भाग है । शुभ्र सुवर्णमय और रजतमय इसकी वालुका है इसके तटके समीपका जो उन्नतप्रदेश है वह वैडूर्यमणियों के और स्फटिकों के समूह से निष्पन्न हुआ जैसा है 'पच्चोयड' यह देशीय शब्द है इसमें प्रवेश करना सुखद है और इससे बाहर निकलना भी सुखद है इसके जो घाट हैं वे अधिक मणियों के द्वारा बनाये हुए हैं । प्राकृत होने से यहां सुबद्ध शब्द का पर प्रयोग हुआ है यह चौकोण है इसकी पाली क्रमशः वह क्रमशः निष्पन्न है - इसका जल गंभीर और शीतल है इसमें जो पत्र, बिस और मृणाल है वे सब छन्न है अर्थात् यह पत्र, बिस और मृणालों से व्याप्त है यह विकसित और केशरोपचित अनेक चन्द्रविकाशी कुवलयों से, कुमुदों से- कैरवों से, सुभगों से - सुन्दर कमलों से, सौगंधिकों से
અને ઉન્નત્વથી રહિત હાવા બદલ એના કિનારાએ–ટા–સમાન છે. વજ્ર મણિમય એના પાષાણા છે. ઉત્તમ જાતીય સુવર્ણ નિતિ અને તલ ભાગ છે. શુભ્ર સુવર્ણમય અને રજતમય એની વાલુકા છે. એના તટની પાસેના જે ઉન્નત પ્રદેશ છે તે વૈણિઓના मने इटिओना समूहोथी निष्पन्न होय येवो छे. 'पच्चोयड' या देशीय शब्द छे. भां પ્રવિષ્ટ થવું સુખદ છે. અને એમાંથી બહાર નીકળવુ પણ સુખદ છે એના જે ઘાટા છે ते अधिक भणियों द्वारा निर्मित छे. आहेत होवाथी ही 'सुबद्ध' शब्दना प्रयोग थाय છે. એ ચોખ્ખણીયા છે. એની પાલી ક્રમશઃ નિષ્પન્ન થયેલી છે. એમાંનું પાણી ગંભીર અને શીતળ છે. એમાં જે પત્ર વિસ મૃણાલ છે તે સ છન્ન છે. એટલે કે એ હૃદ પત્ર, વિસ અને મૃણાલાથી વ્યાપ્ત છે. એ વિકસિત અને કેશરાપચિત અનેક ચંદ્ન વિકાશી કુવલયાથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org