________________
प्रकाशिका टीका चतुर्थवक्षस्कारः सू० २ पद्महृदनिरूपणम्
च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः । वेदिका वनपण्डवर्णको भणितव्य इति । तस्य खल पद्महस्य चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि वर्णावासो भणितव्यः इति । तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोरणाः प्रज्ञप्ताः । ते खलु तोरणाः नानामणिमयाः तस्य खलु पद्महूदस्य बहुमध्यदेशभागः अत्र महद् एकं पद्मं प्रज्ञप्तम्, योजनमायामविष्कम्भेण, अर्द्धयोजनं बाहल्येन, दश योजनानि उद्वेधेन, द्वौ क्रोशावुच्छ्रितम्, जलान्तात् सातिरेकाणि दश योजनानि सर्वाग्रेण प्रज्ञप्तानि । तत् खलु एकया जयत्या सर्वतः समन्तात् संपरिक्षिप्तं, 'सा च जगतो' जम्बूद्वीप जगती प्रमाणा, गवाक्षककोऽपि तथैव प्रमाणेनेति । तस्य खलु पद्मस्य अयमेतद्रूषो वर्णावासः प्रज्ञप्तः, तद्यथा-वज्रमयानि मूलानि, रिष्टमयः कन्दः, वैडूर्यमयं नालं वैडूर्यमयानि बाह्यपत्राणि, जाम्बूनदमयानि आभ्यन्तरपत्राणि तपतीयमयानि केसराणि नानामणिमयाः पुष्करास्थिभागाः, कनकमयीकर्णिका । सा खलु अर्द्ध योजनम् आयामविष्कम्भेण, क्रोशं बाहल्येन, सर्व कनकमय अच्छा, तस्याः खलु कर्णिकायाः उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स यथानामकः आलिङ्गपुष्कर इति ।। सू० २||
टीका- ' तस्स ' इत्यादि । ' तस्स णं बहुसमरमगिज्जस्स' तस्य क्षुद्रहिमवतः खल बहुसमरमणीयस्य 'भूमिभागस्य बहुमज्झदेसमाए' भूमिभागस्य वहुमध्यदेशभागे अत्यन्त - मध्यभागे 'एत्थ णं' अत्र इह खलु 'एके महं पउमदहे णामं दहे पण्णत्ते' एको महान् बृहन् पद्महूदः तन्नामकः हूदः प्रज्ञप्तः, स च कीदृश: ? इत्यपेक्षायामाह - ' पाईणपडिणायए' प्राचीनप्रतीचीनायतः - पूर्वपश्चिमयोर्दीर्घः 'उदीणदाहिणवित्थिणे' उदीचीन दक्षिणवीस्तीर्णः पद्म हृदका वर्णन
'तस्स णं बहुसमरमणिजस्स भूमिभागस्त बहुमज्झदेस भाए एत्थणं इक्के'इत्यादि ।
टीकार्थ - (तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झ देसभा ए) उस क्षुल्ल हिमवंत पर्वत के बहुसमरमणीय भूमि भाग के ठीक बीच में (एत्थ णं एगे महं पउमद हे णामं दहें पण्णत्ते) एक विशाल पद्मद्रह नामका द्रह कहा गया है ( पाईण पडणायए उदीण दाहिण वित्थिष्णे एगं जोषणसहस्सं आयामेणं, पंच जोयणसयाई विक्खंभेणं, दस जोयणाई उव्वेहेणं अच्छे सण्हे रययामयकूले जाव પદ્મહદનું વર્ણન
'तस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं इक्के' इत्यादि
टीडार्थ - 'तरसणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए' ते शुद्ध हिभवंत पर्वतना महुअभरभणीय भूमिभागनी ही पथ्ये 'एत्य णं एगे महं परमदहे णामं दहे पण्णत्ते' पेठ विशाल पद्मद्रह नाम द्रह छे. 'पाईण पईणायए उदीण दाहिणवित्थिष्णे एगं जोयण • सहस्सं आया मेणं, पंचजोयणसयाई विक्खंभेणं, दम जोयणाई, उब्वेहेणं अच्छे सण्डे रययामय
अ० २ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org