SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०९ प्रकाशिका टीका-चतुर्थवक्षस्कारः सृ० १२ महापद्महदस्वरूपनिरूपणम् सुबद्धम् आनुपूर्व्यसुजातवप्रगम्भीरं शीतलज़लं संच्छन्नपत्रविसमृणालं बहूत्पलकुमुदनलि. नसुभग सौगन्धिक पुण्डरीक महापुण्डरीक शतपत्रसहस्रपत्रप्रफुल्लकेसरोपचितं पदपदपरि भुज्यमानकमलम् अच्छविमलपथ्यसलिलं पूर्ण परिहस्तभ्रमन्मत्स्य कच्छपानेकशकुनगणमिथुनविचरितशब्दोन्नतिकमधुरस्वरनादितं प्रासादीयं ४, इत्यादि. २१ पृष्ठोक्तानुसारेण बोध्यम् , व्याख्या च तत्सूत्रतो बोध्या, एवं तोरणपर्यन्तं वर्णनीयम् , इत्याह-तोरणाः इति, अधुनाऽस्य द्वीपवक्तव्यतामाह-'तस्स णं रोहियप्पवायकुडस्स' तस्य खलु रोहिता प्रपातकुण्डस्य 'बहुमज्झदेसभाए एत्थ णं महं एगे रोदियदीवे णामं दीवे पण्णत्ते' बहुमध्यदेशभागः, अत्र खलु महान् एको रोहिता द्वीपो नाम द्वीपः प्रज्ञप्तः। तस्यायामाद्याह-'सोलस जोयणाई-आयामविक्खंभेणं' षोडश योजनानि आयामविष्कम्भेण, नवरं गङ्गाद्वीपतो द्विगु. णायामविष्कम्भत्वात् षोडशयोजनप्रमाणोऽयं रोहितो द्वीप इत्यर्थः, 'साइरेगाई पण्णासं जोय. शुभ्ररजतमय बालुकाकम् वैडूर्यमणिस्फटिकपटलाच्छादित, सुखावतारं सुखो. तारं, नानामणितीर्थसुबद्धम् आनुपूर्व्यसुजातवप्रगंभीरशीतलजलं, संच्छन्नपत्रविसमृणालं, बहूत्पल कुमुदनलिनसुभगसौगंधिकपुण्डरीकमहापुण्डरीक शतपत्रसहस्रपत्रप्रफुल्लकेसरोपचितं, षटू पदपरिभुज्यमानकमलम्, अच्छविमल. पथ्यसलिलं, पूर्ण, परिहस्त भ्रमन्मत्स्यकच्छपानेकशकुनगणमिथुनविचरित शब्दोन्नतिकमधुरस्वरनादितं, प्रासादीयं ४' इत्यादिरूप से यह पाठ गृहीत हुआ है। इन पदों की व्याख्या चतुर्थ सूत्र की व्याख्या करते समय की जाचुकी है। इस तरह का यह सब वर्णन तोरणों के वर्णन तक यहां पर करलेना चाहिये (तस्स णं रोहिअप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहियदीवे णामं दीवे पण्णत्ते) उस रोहितप्रपातकुण्ड के ठीक मध्यभाग में एक विशाल रोहितद्वीपनामका द्वीप कहा गया है (सोलसजोयणाई आयामविक्खंभेणं साइ. रेगाई पण्णासं जोयणाई परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए सुवर्ण शुभ्ररजतमयवालुकाकम् वैडूर्यमणिस्फटिकपटलाच्छाडितं, सुखावतार सुखोत्तार, नानमणितीर्थ सुबद्धं आनुपूर्यसुजातवगंभीरशीतल जलं, संच्छन्न पत्र विसमृणालं, बहूत्पलकुमुद नलिन सुभग सौगंधिक पुण्डरीक, महापुण्डरीक शतपत्र, सहस्रपत्र प्रफुल्लकेसरोपचित षट्पदपरिभुज्यमानकमलम्, अच्छविमलपथ्यसलिलं, पूर्ण, परिहस्तभ्रमन्मत्स्यकच्छपानेक शकुनगणमिथुनविचरितशब्दोन्नतिकमधुरस्वरनादितं प्रासादीयं ४' मेरे ३५ मे १४ सहीत થયો છે. એ પદની વ્યાખ્યા ચતુર્થ સૂત્રમાં કરવામાં આવેલ છે. આ પ્રમાણે स! मधु वर्णन तन वर्णन सुची २.7 श से नये. 'तस्स णं रोहिअप्पवायकुंडस्स बहुमज्झदेसभाए एत्थणं मह एगे रोहियदीवे णामं दीवे पण्णत्ते' त ति यात हुन। ४ भट भागमा से सुविण २डित दी५ नाम दी५ मा छे. 'सोलस जोयणाई आयामविक्ख भेणं साइरेगाइं पण्णासं जोयणाई परिक्खेवेणं दो कोसे असिए जलं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy