SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ प्राविमा टीका १०३ वक्षस्कारःसू० ३५ प्रकारान्तरेण भरतेति नामान्वर्थता छाया-भरतश्चात्र देवो महर्द्धिको महाद्युतिको यवत् पल्योपमस्तिकः परिवति तत् सोनार्थेन गौतम ! एवमुच्यते भरतं वर्ष २ इति । अदुत्तरं च खलु गौतम ! भरतस्य वर्षस्य मश्वत नामधेयं प्राप्तम् यन्न कदाचित् नासीत् न कदाचित् नास्ति न कदाचिन्न भविष्यति अभूच्च भवति च भविष्यति च ध्रुवम् नियतम् शाश्वतम् अक्षयम् अव्ययम् अवस्थितम् नित्यं भरतं वर्षम् ॥सू०३५॥ टीका--- "भरहे अ इत्थ" इत्यादि । 'भरहे अ इत्थ देवे' भरतश्चात्र अस्मिन् भारते देवः 'महिड्डीए महज्जुइए जाव पलियोवमटिइए परिवसइ' महद्धिका- महती ऋद्धिः- विभवादि सम्पत् यस्य म तथाभूतः, तथा- महाद्युतिकः- महती धुतिः कान्ति यस्य स तथाभूतः, यावत् पल्योपमस्थितिक:- पल्योपमस्थिति र्यस्य स तथाभूतः परिवसति, अत्र यावत्पदात् महायशस्कः महासौख्यो महाबलः इति ग्राह्यम् ‘से एएणटेणं गोयमा !' तद् भरतेति नाम 'एतेनार्थेन गौतम' ‘एवं वुच्चइ भरहे वासे २ इति' एवमुच्यते भरतं वर्ष भरतं वर्षमिति । योगिकयुक्त्या नाम उत्तम् । अथ तदेव रुढया दर्शयति 'अदत्तरं च णं गोयमा' अत्तरम् अथापरम् चः समुच्चये 'ण' वाक्यालंकारे हे पौतम ! 'भरहस्स वासस्स सासए णामधिज्जे पण्णत्ते' भरतस्य वर्षस्य शाश्वतं नामधेयं प्रकारांतर से " भरतक्षेत्र नाम होने का कथन'भरहे अ इत्थ देवे महिड्ढोए महज्जुईए जाव' -इत्यादि सू. ३५ ' टोका--'भरहे अ इत्थ देवे" इस भरत क्षेत्र में भरत नाम का देव जो कि (महि इढीए महज्जुइए जाव पलिओवमट्ठिइए परिवसइ) महती विभवादिरूप सम्पत्तिवाला है। महती शारीरिक कान्ति और आमरणों की प्रभा से जो सदा प्रकाशशील रहता है यावत् जिसकी १ पल्योपम की स्थिति है-रहता है। यहां यावत्पद से महायशस्कः महासौख्यः, महावला" इन विशेषणपदों का प्रहण हुआ है । ( से एएणद्वेणं गोयमा ! एवं बुचइ भरहे वासे २) इस कारण हे गौतम ! भरतक्षेत्र ऐसा नाम मैंने इस क्षेत्र का कहा है। इस तरह यौगिक रीति से नाम प्रकट कर अब सूत्रकार रूढ से इसका ऐसा नाम प्रकट करते हैं (मदुत्तरं च णं गोयमा ! भरहस्स वासस्स सन्तरथी "मरत क्षेत्र नाम प्रसिद्ध यु-त अग-४थन " " भरहे अ इत्थ देवे महिड्ढए महज्जुईए जाव' इत्यादि सूत्र- ३५॥ A--(भरहे अ इत्थ देवे) से भारत क्षेत्र मा भरत नाम४ व २ (महिड्ढीप महज्नु इए जाव पलिओवर्माट्राइए परिवसइ) महती विमा ३५ सम्पत्तिकायत छ, भरती શારીરિક કાંતિ અને અભરની પ્રભાવી જે સર્વદા પ્રકાશીત રહે છે યાવત જે ની પહોમ नी स्थिति छ-निवास ४२ छ मही यावत् ५४थी “ महायशस्कः, महासौख्यः, महाबाट" विशेष पहानु ह यु छे. (से पएणडे णं गोयमा ! एवं वुच्चइ भरहे कासे २) એથી હે ગૌતમ ! ભરત ક્ષેત્ર એવું નામ મેં આ ક્ષેત્રનું કહ્યું છે એ પ્રમાણે યૌગિક शतिथी नाम ४८ ४शन वे सुत्रा२ ३ढियी अनु नाम ४८ रे छ. (अदुत्तरं चण गोयमा भरहस्स वासस्स सासए णामधिज्जे पण्णत्ते ) गौतम ! मरतक्षेत्र नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy