SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सु० ३४ षट्खण्डं पालयतो भरतस्य प्रवृत्तिनिरूपणम् ९७ वसित्ता' ज्यशीति पूर्वशतसहस्त्राणि लक्षाणि अगारवाममध्ये उषित्वा गृहीत्वेत्यर्थः 'एग पुव्वसयसहस्सं देसूणगं केवलिपरिआय पाउणित्ता' एक पूर्वशतसहस्रम् अन्तर्मुहत्तोनं केवलिपर्यायं प्राप्य पूरयित्वा तमेव बहुपडिपुण्णं सामन्नपरिआयं पाउणित्ता' तदेव पूर्वशतसहन बहुप्रतिपूर्णम् -संपूर्णम् तेन अन्तर्मुहर्तेनाधिकमित्यर्थः श्रामण्यपर्याय यतित्वं प्राप्य 'चउरासीइ पुन्चसयसहस्साइं सवाउअं पाउणित्ता' चतुरशीति पूर्वशतसहस्राणि लक्षाणि सर्वायुः परिपूर्य 'मासिएणं भत्तेणं अपाणएणं सवणेणं णक्खत्तेणं जोगमुवागएण' मासिकेन भक्तेन मासोपवासैरित्यर्थः, अपानकेन पानकाहारवर्जितेन श्रवणेन नक्षत्रेण योगमुपागतेन चन्देण सहेति गम्यम् 'खीणे वेअणिज्जे आउए णामे गोए' क्षीणे वेदनीये आयुषि नाम्नि गोत्रे च भवोपग्राहि कर्मचतुष्टयक्षये इत्यर्थः 'कालगए वीइक्कते समुज्जाए छिण्णजाइजरामरणबंधणे 'कालगतः मरणं प्राप्तः व्यतिक्रान्तः व्यतीतः समुघातः निगतः छिन्नजातिजरामरणबन्धनः 'सिद्ध बुद्धमुत्ते परिणिव्वुडे अंतगडे सव्वदुक्खप्पहीणे' सिदों में - चक्रवर्ति पद में रहे और तेईस लाख पूर्व तक गृहस्थावस्था में रहे, ( एगं पुव्वसयसहस्स देसूणगं केलिभ'उं पाउणित्ता तमेव बहुपडिपुण्णे सामन्नपरिमायं पाउणित्ता चउरासी पुख सयसहस्साई सव्वाउयं पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवणेणं णवत्तेणं जोगमुवागएणं खोणे वेऊणिज्जे आउए णामेगोए कालगए विइक्कंते समुज्जाए छिण्ण जाइजरामरणबंधणे सिद्ध बुद्धे मुत्ते परिणिवुडे अन्तगडे सव्वदुक्खप्पहीणे) कुछकम अर्थात् अन्तर्मुहर्तकम एक लाख पूर्व तक केवलि पर्याय में रहे इप्त प्रकार से अपनी पूरी ८४ लाख पूर्व की आयुको भोग करके वे भरत केवली एक मास के पूरे संथारों से भक्तपान का सर्वथा परिवर्जन करने रूप सन्थारे से -श्रवण नक्षत्र के साथ योग को प्राप्त चन्द्र के समय में वेदनीय आयु,नाम गोत्र इन चार भवोंपग्राही चार अधातिया कर्मों के क्षय हो जाने पर कालगत हो गये अर्थात् सिद्ध अवस्थायुक्त बन गये मोक्ष में विराजमान हो गये. जाति जरा और मरण के बन्धन से रहित हो गये. सिद्ध हो ૧ હજાર વર્ષ કમ ૬ લાખ ૫ સુધી મહારાજ પદમાં ચક્રવતી પદે રહ્યા. અને ૨૩ લાખ ५ सुधी स्थास्थामा २ हा ।. ( पगं पुव्वसयसहस्स देसूणगं केवलिनाउं पाउणित्ता तमेव बहुपडिपुण्णं सामण्णपरिआय पाउणित्ता चउरासी पुव्वसयसहस्साई सव्वाउयं पाउणित्ता मासिपणं भत्तेणं अपाणएण सवणेणं णक्खत्तेणं जोगमुवागपण स्त्रीणे वेऊणिब्जे आउए णामे गोए कालगए वोइक्कंते समुज्जाए छिण्णजाइजरामरणबंधणे सिखे बुद्धे मुत्ते परिणिव्वुडे अन्तकडे सब्वदुक्खपहीणे )४४ ४४ मेटले अन्त त भ मे army સુધી તેઓ કેવલિ પર્યાવમાં રહ્યા. પૂરા એક લાખ વર્ષ સુધી શ્રમણ્ય પર્યાયમાં રહ્યા. આ પ્રમાણે પિતાની સંપૂર્ણ ૮૪ લાખ પૂરના આયુષ્યને ભેળવીને તે ભરત કેવલી એક માસના પૂરા સંથારાથી–ભકત પાનનું સંપૂર્ણ રૂપમાં પરિવર્જન કરવા રૂપ સંથારાથી–શ્રવણ નક્ષત્રની સાથે વેગ પ્રાપ્ત ચન્દ્રના સમયમાં વેદનીય, આયુ, નામ, ગોત્ર એ ચાર-ભપગ્ર હી ચાર અઘાતિયા કર્મો જ્યારે ક્ષય થઈ ગયા ત્યારે કાલગત થયા, એટલેકે સિદ્ધાવસ્થા યુક્ત બની ગયા–મેક્ષમાં વિરાજમાન થઈ ગયા. જાતિ, જરા અને મરણના બંધનથી રહિત થઈ ગયા, १२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy