SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे पीठात् पौरस्त्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति अवतरति अत्र यावत्पदात् द्वात्रिशता ऋतुकल्याणिका सहस्त्रैः द्वात्रिंशता जनपदकल्याणिकासहस्त्रैः द्वात्रिशता द्वात्रिशब्दद्धैः एतेषां संग्रहः व्याख्यानं तु एतेषाम् अव्यबहितपूर्वसूत्रे एव द्रष्टव्यम् 'पच्चोरुहिता' प्रत्यवरुह्य अवतीर्य 'अभिसेयमंडवामी पडिणिक्खमइ' स भरतः अभिषेकमण्डपात् प्रतिनिष्कामति निर्गच्छति 'पडिणिक्खमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'जेणेव आभिसेक्के हस्थिरयणे तेणेव उवागच्छई' यत्रैव अभिषेक्यम् अभिषेकयोग्यं हस्तिरत्न प्रधानपट्टहस्तिनं तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'अंजनगिरिकूडसन्निभं मयवई जाव दुरूढे , अञ्जनगिरिकूटसन्निभम्-अजनपवेशृङ्गसदृशम् सादृश्यञ्च कृष्णवर्णत्वेन उच्चत्वेन च बोध्यम् गनपति पट्टहस्तिनं यावद दूरूढः आरूढ़ः अत्र यावत्पदात् नरपतिरिति ग्राह्यम् 'तए णं तस्स भाहस्स रण्णो बत्तीसं रायसहस्सा अभिसे यपेढाओ उत्तरिल लेणं तिसोवाणपडिरूवएणं पचोरुहति' ततः खलु तदनन्तरं किल तस्य भरतस्य राज्ञः द्वात्रिंशद्राजसहस्राणि अभिषेकपोठात् औत्तराहेणत्रिसोपानप्रतिरूपकेणप्रत्यवरोहन्ति नाटकों के साथ २ वे उस अभिषेक पीठ से पूर्व के त्रिसोपान प्रतिरूप से होकर नीचे उतरे यहां यावत् पद से जितना भी ऋतुकल्याणि का कन्याजन आदिरूप परिकर उनके साथ था वह सब गृहीत हुआ है । (पच्चोरुहित्ता अभिसे यमंडवाओ पडिणिक्खमइ) और उतर कर वे उस अभिषेक मन्डप से बाहर आये (पडिणखमित्ता जेणेव भाभिसक्के हस्थिरयणे तेणेव उवागच्छइ) और बाहर आकर वे जहां पर आभिषेक्य हस्तिरत्न खड़ा था वहां पर आये (उवागच्छित्ता अंजणगिरि कूडसणिभं गयवई जाव दूरूढें) वहां आकर वें उस अंजन गिरि के शिवा जैसे हस्तिरत्न पर यावत् चढगये-बैठ गये यहां यावत्पद से "नरपति" पद का ग्रहण हुआ है। (तरणं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अभिसेयपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएण पच्चोरुहंति) इसके वाद ३२ हजार राजाजन उस अभिषेकपीठ से उत्तर दिग्वर्ती त्रिसोपान प्रतिरूपक से होकर नीचे उतरे ॥ (तएणं पडिरूवण पच्चोरुहंति) SHIN२ खी-२ननी साथ-साथे यावत् उन्न। नानासाथસાથે તેઓ તે અભિષેક પીઠ ઉપરથી પૂર્વના ત્રિ-સો પાન પ્રતિરૂપક ઉપર થઈને નીચે ઉતર્યા. અહીં યાવત પદથી એટલે ઋતુ કલ્યાણિકાઓ વગેરે પરિકર તેમની સાથે હતો ते संगृहीत थये. (पच्चोरुहित्ता अभिसेयमंडवाओ पडिणिक्खमइ) मने तरीन तसे! a. म४५५थी बा२ मा-या. (पडिणिक्वमित्ता जेणेव आभिसेक्के इत्थिरयणे तेणेव उवागच्छह) भने हार मावान त यां मानिय स्तिरत्न तु त्यां मच्या. (उवागच्छित्ता अंजणगिरिकूडसण्णिभं गयवई जाव दुरूढे) त्या मावान तेयात અંજનગિરિના શિખર સંદશ હસ્તિન ઉપર યવત આરૂઢ થયા બેસી ગયા. અહીં યાવત્ पही "भरपति" ५४नु अणु यु. (तएणं तस्स भरहस्स रण्णो बत्तीस राय सहस्साअभिसेयपेढ़ाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोव्हंति) त्यार माह ३२ र રાજાએ તે અભિષેક પીઠ ઉપરથી ઉત્તર દિગવત ત્રિપાન પ્રતિરૂપક ઉપર થઈને નીચે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy