SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ ९४० जम्बूद्वीपप्रज्ञप्तिसूत्रे सूपशतानि सूपकारशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावत्सार्थवाहप्रभृतयः एवमेव उक्तप्रकारेण राजान इव अभिषिञ्चन्ति'सेणावहरयणे जाव पुरोहियरयणे' अत्रे यावत्पदात् 'गाहावइरयणे वड्ढइरयणे' इति ग्राह्यम तथाच सेनापतिरत्नं पुरोहितरत्नं गाथापतिरत्नं वर्द्धकिरत्नं पुरोहितरत्नं चेति बोध्यम् द्वितीय यावत्पदात् राजेश्वरतलवरमाडम्बिक कौटुम्बिकमन्त्रि महामन्त्रि गणकदौवारिकामात्यचेटपीठमर्दनगरनिगमश्रेष्ठिसेनापतयो ग्रायाः यावत्सार्थवाहप्रभृतयः अत्त्र प्रभृतिपदात् सार्थवाहदूतसन्धिपालाः, अस्मिन्नेव वक्षस्कारे सप्तविंशतितमे सूत्रे एतेषां व्याख्यानं द्रष्टव्यम् 'तेहिं वरकमलपइट्ठाणेहिं तहेव' तैः पूर्वोक्तः वरकमल पतिष्ठान:-वरकमले प्रतिष्ठानं स्थितिर्येषां ते तथाभूतास्तैः तथैव पूर्वोक्तप्रकारेणैव कलशविशेषणादिकं विज्ञेयम्"जाव अभिथुगंति य' यावद् अभिष्टुवन्ति च यावत्पदात् अभिनन्दन्ति इति ग्राहयम्' 'सोलसदेवसहस्सा एवंचेव' ततः सर्वतः पश्चात् षोडशदेवसहस्राणि षोडशसहस्रसंख्यकदेवाः एवमेव उक्तपकारेणेव अभि. पिञ्चन्ति अभिनन्दन्ति अभिष्टुवन्ति च आभियोग्यसुराणाम् अन्तिमोऽभिषेकस्तु तद्भरतस्य मनुष्येन्द्रत्वेन मनुष्याधिकाराद् मनुष्यकृताभिषेकानन्तरभावित्वेन बोध्यंः यद्वा देवानां चिन्तितमात्र तदात्वसिद्धिकारकत्वेन अन्ते तथाविधोत्कृष्टाभिषेकविधानार्थम् अत्र यो कारकों ने १८ श्रेणिप्रश्रेणिजनों ने तथा अन्य और भी अनेक सार्थवाह आदिजनों ने इसी प्रकार से अभिषेक किया "सेणावइरयणे जाव पुरोहियरयणे" आगत यावत्पद से "गाहावहरयणे वड्वहरयणे" इन दो रत्नों का ग्रहण हुआ है. तथा द्वितीय यावत्पद से राजेश्वर तलवर माडम्बिक कौटुम्विकमन्त्री, महामन्त्री, गणक, दौवारिक अमात्य, चेट पीठमर्द, नगर निगम श्रेष्टी, सेनापति तथा सार्थवाहके प्रभृतिपद से दूत और सन्धिपाल इनका ग्रहण हुआ है. इनका व्याख्या न इसी वक्षस्कार के प्रकरण में २७ वे सूत्र में किया जाचुका है. (तेहिं वरकमलपइट्टाणेहिं) सेना पति से लेकर दूत और सन्धिपाल तक के इन समस्त जनोंने श्रेष्टकमल पर स्थापित किये गये कलशों द्वारा ही भरत नरेश का अभिषेक किया और पूर्वोक्तरूप से ही उनका अभिनन्दन और संस्तवन किया (सोलसदेवसहस्सा एवंचेव) इसी प्रकार से १६ हजार देवों ने भी अभिषेक હિતરનથી માંડીને ૩૬૦ રસવતી કારકોએ, ૧૮ શ્રેણિ પ્રશ્રેણી જનેએ તેમજ અન્ય પણ अन सार्थ वा महिना मे मा प्रमाणे मभिषे ध्ये. "सेणावहरयणे जाव पुरोहियरयणे" मा वाध्य भागात यावत् ५४ था “गाहावह रयणे वडढइरयणे" से मेनोन ગ્રહણ થયેલ છે. તેમજ દ્વિતીય યવત્ પદથી “રાજેશ્વર, તલવર, મોડુંબિક, કૌટુંબિક મંત્રી મહામંત્રી, ગણુક, દૌવારિક, અમાત્ય, ચેટ, પીઠમર્દ, નગર નિગમ શ્રેષિ, સેનાપતિ તેમજ થેના “પ્રકૃતિ પદથી કુત અને સંધિપાલ એ સર્વપદ ગ્રહણ થયા છે એ સર્વન याज्यान मा0 पक्ष४२ ४२मा २७मां सूत्रमा ४२वामा मावस छे. (तेहि वरकमल पहाणेहिं) सेनापतिथी भासनेत भने सविपास सुधीना से सना श्रेष्ठ भो। પર પ્રસ્થાપિત કરવામાં આવેલા કળશ વડે ભરત નરેશ ને અભિષેક કર્યો અને પૂર્વોક્ત ३५मा तमनु मलिन हैन भने सस्तवन यु. (सोलस देवसहस्सा एवं चेव) मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy