SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ ९३८ जम्बूद्वीपप्रज्ञप्तिसूत्रे यावत्पदात् 'चंदणकयवच्चएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलपरिग्गहिएहि असहस्सेणं सोवण्णियकलसाणं जाव असहस्सेणं भोमेज्जाणं' इत्यादि पाठो ग्राह्यः अयं च विस्तररूपेण उत्तरत्र जिनजन्माभिषेकप्रकरणे पञ्चमवक्षस्कारे एकविंशत्युत्तरशते सूत्रो १२१ निजदत्ताङ्करीत्या पञ्चमवक्षस्कारे दशमसूत्रो१०द्रष्टव्यः। तत्रैव अस्य साक्षा दर्शितत्वात् सर्वेषां प्रत्येक व्याख्यानमपि तत्रैव द्रष्टव्यम्। तथा च पुनः कीदृशैः चन्दनकृतव्यत्ययैः चन्दनकृतव्यतिक्रमैः चंदनचचिंतदेहः पुनः भाविदकण्ठेगुणैः गुणैराविद्धकण्ठरित्यर्थः पद्मोत्पलपिधानैः कमलोत्पलाच्छादनैः करतलपरिगृहीतैः हस्ततलपरिधृतैःएवमुक्तप्रकारेण विशेषणविशिष्टैः अष्टसहस्रेण सौवर्णिककलशानाम् यावअष्टसह स्रेण भोमेयानां च अष्टसहस्रसंख्यक सौवर्णिककलशैः अष्टसहस्त्रसंख्यक भौमेयकलशैश्च सर्वोदक :सर्वमृत्सवौं षधि प्रभृति वस्तुभि महता महता राज्याभिषेकेण अभिषिञ्चतीत्यर्थः अभिसेओ जहा विजयस्स' अभिषेको यथा विजयस्य जम्बूद्वीपविजयद्वाराधिपदेवस्य जीवाभिगमोपाङ्गे प्रोक्तस्तथाऽ. त्रापि बोदव्यः 'अभिसिंचित्ता' अभिषिच्य 'पत्तेयं पत्तेयं जाव अंजलिं कटु साहि' इद्वाहिजहा पविसंतस्स भणिया जाव विहराहि तिकडु जय जय सदं पउंति'प्रत्येक प्रत्येकंप्रातिनृपं में माया-इसी बात को प्रकटकरने के लिये “महया २ रायाभिसेएणं" ये पद यहां प्रयुक्तहुए हैं यहां प्रयुक्त हुए यावत्पद से "चंदणकयचच्चेहिं, आविद्धकंठे गुणेहिं, पउमुप्पलपिहाणेहिं, करयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णियकलसाणं, जाव असहस्सेणं भोमेज्जाणं" इत्यादि पाठ गृहीत हुआ है यदि इसपाठ को देखना हो तो यह विस्ताररूप से आगे जिनजन्माभिषेक के प्रकरण में पंचमवक्षस्कार में १२१ वें सूत्रमें और मेरे द्वारा प्रदत्त अङ्करीति के अनुसार १० वें सूत्र में मानेवाला है वहीं से इसे देखना चाहिये । (अभिसेओ जहा विजयस्स) इस तरह महाराजा भरत का अभिषेक इस प्रकार से हुआ कि जैसा अभिषेक जम्बूद्वीप के द्वारके अधिपति विनय देवका हुआ कहा गया है यह अभिषेक जोवाभिगम उपाङ्ग में वर्णित हुआ है (अभिसिंचित्ता पत्तेयं पत्तेय जाव अंजलिं कटु ताहिं इट्टाहिं जहा पविसंतस्स भणिया जाव विहराहि तिकटु जय २ सदं पउंति) भरत महाराजा का भाउथा सम्पन्न थय। उता. माशय प्रगट ४२। भाट 'महया २ रायाभिसेपणं" से ५४ मत्र प्रयुत च्ये छे. सही प्रयुत थये यावत् ५४थी "चंदणकयनउचेहिं आविद्धकंठेगुणेहिं, पउमुप्प लपिहाणेहि, घरकमलपरिग्गहिएहिं अट्ठसहस्लेणं सोवग्णियकलसाणं, जाव अटूठसहस्सेण भोमेज्जाण" त्याहि ५४ सगडीत थयो छे. नसे પાઠ અંગે જાણકારી મેળવવી હોય તે એગળ જિન જન્માભિષેક પ્રકરણમાં, પંચમવક્ષસ્કારમાં, ૧૨૧ માં સૂત્રમાં અને મારા વડે પ્રદત્ત અકરીતિ મુજબ ૧૦ માં સૂત્રમાં આપવામાં આવેલ છે તેથી તે સંબંધ માં ત્યાંથી સમજી લેવું જાઈ છે. ત્યાં એ અંગે સવિસ્તર વર્ણન કરવા Hi मा छे. (अभिसे ओ जहा विजयस्स) AM भरतन मनि ॥ प्रभार सम्पन्न થયે કે જે રીતે જ બુદ્વીપના દ્વારના અધિપનિ વિજય દેવને થયો. એ અભિષેકનું વર્ણન लालिम Sinwi ४२वामा भाव छे. (अभिसिंचित्ता पत्तये पत्तेयं जाव अंजलि कटु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy