SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ जम्मूदीपप्रज्ञप्तिसूत्रे यत्रैव श्री भरतो राजा तत्रैव उपागच्छन्ति 'उजागच्छित्ता' उपागत्य तं महत्थं महग्धं महरिहं महारायाभिसेयं उववेति' ते देवाः तत् पूर्वोक्तं महाथ महार्घ महाई महाराज्याभिषेक महाराज्याभिषेकोपयोगिक्षीरोदकायस्करणमित्यर्थः उपस्थापयन्ति उपढौकयन्ति राज्ञः समीपे आनयन्तीत्यर्थः वैक्रियशक्त्या निष्पादितानि सर्वाणि रत्नगजाश्वादीनि बहुम्ल्यानि वस्तूनि आनीय समर्पयन्तीति। अथ पूर्वकृत्यं पूर्वमुत्त्वा उत्तरकृत्यमाह-'तएणं' इत्यादि तएणं तं भरहं रायाण बत्तीसं गयसहस्सा सोभणसि तिहि करणदिवसणकमतमुहुत्तंसि उत्तरपोद्ववया विजयंसि तेहिं साभाविएहिय उत्तरवे उधिएहि य वरकमल पइट्ठाणेहिं सुरभिवरनारिपडिपुण्णेहि जाव महया महया रायाभिसेएणं अभिसिंचंति' ततः खलु तं भरतं राजानंद्वात्रिंशद्रानसहखाणि शोभने निर्दोषगुणयुक्त तिथिकरणदिवसनक्षत्रमुहूर्ने अत्र समाहारद्वन्द्वः ततः सप्तम्येकवचनम् तत्र तिथिः रिक्तार्केन्दुदग्धादिदुष्टतिथिभ्यो भिन्ना जयादितिथिः । करणं विशिष्ट दिवस: दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवस: नक्षत्रं राज्याभिषेको. मंडप और उसमें भी जहां चक्रवर्ति श्री भरत महाराजा थे वहां पर वे आये(उवागच्छित्ता तं महत्थं महग्धं पहरिहं महारायाभिसेयं उववे ति) वहां आकर के उन्हों ने उस महार्थ महार्घ एवं महार्ह महाराजाभिषेक को समस्त सामग्री को राजाके समक्ष उपस्थित कर दिया अर्थात् वैक्रियशक्ति द्वारा निष्पादित-समस्त रत्न गन, अश्व आदिरा बहुमूल्य वस्तुओं को लाकर समर्पित करदिया (तए णं तं भरहं रायाणं वत्तीसं रायसहस्सा सोभणसि तिहिकरणदिवसणक्खत्तमुहुरासि उत्तरपोट्टवया विजयंसि तेहिं साभाविए हिय उत्तरवे उब्वि एहिय वर कमल पइट्टाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया २ रामाभिसेएणं अभिसिंचंति) इस के बाद श्रोभरत महाराना का उन ३२ ह नार गजाओं ने निदोषगुणयुक्त तिथि करण दिवस-नक्षत्र समन्धित मुहूर्त में अभिषेक किया रिता आदि दुष्ट तिथियों से भिन्न जो जयादितिथियां होती हैं वे शुभतिथियां मानो जाता हैं करण नाम विशिष्ट दिवस का है. यह दिवस दुर्दिन, ग्रहण, उत्पात आदि से भिन्न-रहित होता है. राज्य में अभिषेक-के योग्य जो श्रवण आदि वर नक्षत्र તે વિનીતા રાજધાનીની ત્રણ પ્રદક્ષિણા કરી. ત્યાર બાદ જ્યાં અભિષેક મંડપ અને તેમાં ५ बयां मरत २० ता त्या माव्या. (उवागच्छित्सा तं महत्थं महग्धं महरिहं महाराया भिसेयं उवट्ठवेति) त्या मापान भरे महाथ, मडा सन महा महान्यामिनी સમસ્ત સામગ્રીને રાજાની સામે મૂકી દીધી. અર્થાત વૈક્રિય શક્તિ વડે નિષ્પાદિત સમસ્ત २त्न, १४ अश्व, मा ३५ पहुभूस्य वस्तुमाने लावीन सभापत ४२. (तपणं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणसि तिहिकरणदिवसणक्खत्तमुहुत्त सि उत्तरपोट्टवया विजयसि तेहिं सामाधिपहिय उत्तरवेउविरहिय वरकमलपइट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया २ रायाभिसेपणं अभिसिनति) त्यारा भरत जना त ३२ र રાજાઓએ નિર્દોષ ગુણ યુક્ત તિથિ, કરણ દિવસ નક્ષત્ર-સમન્વિત મુહૂત માં અભિષેક કર્યો. રિક્તા વગેરે દુષ્ટ તિથિઓથી ભિન્ન જે જય આદિ તિથિઓ હોય છે તેને શુભતિથિઓ માનવામાં આવે છે. કરણ નામ વિશિષ્ટ દિવસનુ છે. એ દિવસ દુદન, ગ્રહણ, ઉત્પાત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy