SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञतिसूत्रे योजनशतानि - विंशत्यधिकानि सप्तशतयोजनानि च ' एगूण वीसइभागे - जोयणस्स' एकोनविंशतिभागान् योजनस्य - एकोनविंशतिभागविभक्तस्य योजनस्य 'दुवालसय' द्वादश भागाँव ' आयामेणं' आयामेन देर्येण प्रज्ञप्ता । अथ वैताढ्य धनुष्पृष्ठं वर्णयति - 'तीसे' तस्याः - जीबायाः 'दाहिणेणं' दक्षिणेन दक्षिणदिग्भागे वैताढ्यपर्वतस्स 'घणुपुट्टे' धनुष्पृष्ठं 'दस जोयण सहस्साई' दश योजनसहस्राणि दशसहस्रयोजनानि तानि 'तेयाले, त्रिचत्वारिंशदधिकानि 'सत्त य जोयणसए, सप्तशत योजनानि, 'पण्णास य एगूणवीस |गे' पञ्चदशच एकोनविंशतिभागविभक्तस्य एकस्य योजनस्य पञ्चदशभागांश्च परिक्खेवेणं' परिक्षेपेण परिधिना - वर्तुळाकारेण प्रज्ञप्तम् । अथ कीदृशो वैताढ्य : इत्याह- 'रुयगसंठाणसंठिए' रुचकसंस्थानसंस्थितः रुचकं, ग्रीवाभूषणविशेषः तस्य यत् संस्थानम् - आकारः तेन संस्थितः, तथा 'सव्वरययामए' सर्वरजतमय:- सर्वात्मना रजतमयः- रूप्यमयः, 'अच्छे सण्डे लट्ठे मीर निम्मले णिपंके णिक्कंकडच्छाए सप्पमे समरीए पासाईय दरिसणिज्जेअभिरूवे पडिरूवे' अच्छादि प्रतिरूपलपर्यन्तपदानां व्याख्या अस्यैव चतुर्थसूत्रे गता, तत एवावलोकनीयेति । ८० वैताद्रय का धनुष्पृष्ठ- 'तीसे धणुपुट्ठे दाहिणेणं दसजोयणसहस्साइं सत्तय तेयाले जोयणसए पणास एगूणवीस भागे जोयणस्स परिक्खेवेणं रूयगसंठाणसंठिए सव्व रयणामए अच्छे सहे लहे घठ्ठे मठ्ठे नीरए निम्मले पिप्पंके, णिकंकटच्छाए सप्पमे समरीए पासाईए दरि सणिज्जे अभिरूवे पडिरूवे ', उस जीवा के दक्षिण दिग्भाग में वैताढ्य पर्वत का धनुष्पृष्ठ १०७४ योजन का और १ योजन के १९ भागों में से १५ भाग प्रमाण हैं यह उसकी परोधि की अपेक्षा से कथन है इस वैताढ्य का आकार रुचक ग्रीवा के आभू षण विशेष का जैसा आकार होता है वैसा हैं. यह वैताढ्ययपर्वत सर्वात्मना रजतमय है। और अच्छ आदि विशेषण से लेकर प्रतिरूपतक के विशेषणों वाला है इन अच्छादि पदों को वैताढ्य धनुष्पृष्ठ : -- "तीसे धणुपुट्टे दाहिणेणं दस जोयणसहस्साइ सरायतेयाले जोयणसप पण्णा सय एगुणवीसइभागे जोयणस्स परिक्खेवेणं रुअगसंठाणसंठिए सव्बरयणामए अच्छे सहे लहे घट्टे मट्टे नीरए, णिम्मले, णिवयंके, णिकं०, सप्प०, समरी०, पालो०, दरि०, अभि०, पडि० ते वाना दक्षिषु हिग्लायां वैताढ्य पर्वतनुं धनुष्य १०७४ ચેાજન જેટલુ અને ૧ ચેાજન ના ૧૯ ભાગેામાંથી ૧૫ ભાગ પ્રમાણ જેટલું છે. મા તેની પરિધીની દૃષ્ટિએ કથન છે. તે વૈતાઢયને આકાર રુચક-ગ્રીવાને એક આભૂષણ વિશેષને જેવા આકાર હાય છે-જેવે છે. આ વૈતાઢય પત્તસર્વાત્મના રજતમય છે અને અચ્છ વિગરે વિશેષણુથી માંડીને પ્રતિરૂપ સુધીના વિશેષણેાથી યુકત છે. આ સ્માદ્ધિ પદોની વ્યાખ્યા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy