SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ०३ वक्षस्कारःसू. ३० भरतराशराज्याभिषेकविषयकनिरूपणम् ९२३ बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसमाए एत्थ णं महं एगं सीहासणं विउव्वंति' तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेश भागे अत्र खलु महत् एकं सिंहासनं विकुर्वन्ति 'तस्स णं सीहाणस्स अयमेयारूवे वण्णावासे पण्णत्ते जाव दामवण्णगं समति' तस्य खलु सिंहासनस्य अयमेतद्पो वर्णव्यासः प्रज्ञप्तः कथितः सच विजयदेवसिंहासनस्यैव ज्ञातव्यः यावदामवर्णकम् यावद्दाम्नां वर्णको यत्र तत्तथाभूतम् समस्तम् सम्पूर्ण सूत्रं वाच्यमिति शेषः। 'तएणं ते देवा अभिसेयमंडबं विउव्वंति' ततः खलु ते देवाः उक्तविशेषणविशिष्टम् अभिषेकमण्डपं विकुर्वन्ति 'विउव्बित्ता' विकुष्य निर्माय 'जेणेव भरहे राया जाव पच्चप्पिणति' यत्रैव भरतो राजा यावत्प्रयर्पयन्ति-यावत्पदात् यत्रैव भरतो राजा तत्रैव ते देवा उपागच्छन्ति उपागत्य उक्ताम् आज्ञप्तिकां भरताय राज्ञे समर्पयन्तीत्यर्थः। 'तए णं से भरहे राया आभिओगाणं देवाणं अंतिए एयमहूँ सोच्चा णिसम्म हट्ठतु? जाव पोसहसाळाओ पडिणिकम्खमइ' ततःस्खलु स भरतो महाराजा आभियोंग्यानामाज्ञाकारिणां देवानाम् अन्ति के एतम् उक्तप्रकारकम् अर्थ विषयं श्रुत्वा निशम्य सम्यक्प्रकारेण स्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं एगं महं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमेयारूवे वण्णावासे पण्णत्ते जाव दामवण्णगं सम्मत्तंति" विजयदेव के सिंहासन का जसा वर्णन किया गया है वर्णन वही सब दामवर्णन तक का यहां पर भी ग्रहण करलेना चाहिये "तएणं ते देवा अभिसेयमडव विउध्वति" इस तरह का जब अभिषेक मडप विकुर्वित हो चुकातब (विउवित्तिा जेणेव भरहे राया जाव पच्चविणंति") उन देवों ने मडा की पूर्णरूप से. विकुर्वणा हो जाने की खवर महाराजा भरत के पास मेज दी. यहां यावत्पद से "तेणेव ते देवा उवागच्छंति. उवागच्छित्ता आणत्तियं" इस पाठ का ग्रहण हुआ है । (तए ण से भरहे राया आभिमोगाणं देवाण अतिए एयमटुं सोचा णिसम्म हद्वतुद्ध जाव पोसहसालाओ पडिणिक्खमह ) श्री भरत महाराजा ने माभियोग्य देवों से जब यह सब समाचारज्ञात किये तो वह छखंडोंके अधिपति श्री भरत महागना बहुत ही हर्षित एवं पान प्रति३५छानु मा प्रमाणे वन तारणो सुधा ४२वामां आवे छे. “तस्स ण बहुसम रमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थण एगं महसोहासण विउव्वंति तस्सण सीहासणस्स अयमेयारूवे वण्णावासे पण्णत्ते जाव दामवण्णगं सम्मत्तंति" (arयवना सिહાસનનું જે પ્રમાણે વર્ણન કરવામાં આવેલું છે તેમજ “દામ સુવીનું વર્ણન અહીં પણ श्र९४२ से. "तएणं ते देवा अभिसेयम डवं विउव्वंति'' 41 प्रमाणे यारे मेंभिषे भ७५ विधुतिय यूये। त्यारे (विउवित्ता जेणे व भरहे गया जाव पच्चप्पिત્તિ) તે મંડપોની પૂર્ણરૂપથી તૈયાર થઈ જવાની સૂચના તે દેવોએ રાજા પાસે પહોંચાડી मही यापत ५४थी "तेणेव ते देवा उवागच्छति उवागच्छिता" से ५४४ थयो छे. (तपणं से भरहे राया आभिओगाणं देवाण अंतिए एयम सोच्चा णिसम्म हट्ठ तुद्र जाव पोसहसालाओ पडिणिक्खमइ) श्री भरत माय रे भाभियोग । पाथी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy