SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३ वक्षस्कारः सू० ३. भरतराक्षः राज्याभिषेकविषयकनिरूपणम् ९१९ राजधान्याः उत्तरपौरस्त्ये दिग्भागे ईशानकोणे तस्यात्यन्त प्रशस्तत्वात् एकं महान्तं महत्वपूर्णम् अभिषेकमण्डपम् अभिषेकाय गज्यभिषेकाय मण्डपो ऽभिषेक मण्डपस्तम् यद्वा राज्याभिषेकयोग्यमण्डपं विकुर्वत रचयत विकुऱ्या रचयित्वा ममैताम् आज्ञप्तिका प्रत्यर्पयत समर्पयत 'तएणं ते आभियोगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हतुट्टा जाव एवं सामित्ति आणाए विणएणं वयणं पडिमुणेति' ततः खलु ते आभियोग्याः देवाः भरतेन राज्ञा एवम् उक्तश्कारेण उक्ताः आदिष्टाः सन्तः इष्टतुष्टचित्तानन्दिताः सुमनसः परमसौमनस्थिताः हर्षवशविसर्पद हृदयाः एवं स्वामिन् ! यथैव यूयमादिशत आज्ञायाः स्वामिनामनुसारेण कूर्म इत्येवं रूपेण विनयेन वचनं प्रतिशण्वन्ति अङ्गीकुर्वन्ति, पडिमुणित्ता' प्रतिश्रुत्य स्वीकृत्य 'विणीयाए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवक्कमंति' ते देवाः विनीताया राजधान्याः उत्तरपौरस्त्यं दिग्भागम् ईशानकोणम् अपकामन्ति गच्छन्ति 'अवक्कमित्ता' अपक्रम्य गत्वा 'वेउव्वियसमुग्धाएणं समोहणंति' वैक्रियसमुदघातेन ईशानकोण वैक्रियकरणार्थक प्रयत्नविशेषेण समबध्नन्ति आत्मप्रदेशान दुरतो विक्षिपन्ति तत् स्वरूपमेव व्यक्ति 'समोहणित्ता संखिज्जाई' इत्यादि 'समोहणि. त्ता' समवहत्य आत्मप्रदेशान् दृरतो विक्षिप्य 'संखिज्जाइ जोयणाई दंडं णिसिरंति' संख्येयानि योजनानि दण्डं दण्ड इव दण्डः ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेमाणत्तियं पच्चप्पिणह) और निर्मित करके मेरी इस आज्ञा को पीछे मुझे वापिस करो अर्थात् मंडपनिर्मित हो जाने की खबर मेजो। (तएणं ते आभिमोगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्ट तुद्वा जाव एवं सामित्ति माणाए विणएणं वयणं पडिसुणेति) इस प्रकार से भरतमहाराजा द्वारा कहे गये वे आभियोगिक देव हृष्ट तुष्ट आदि विशेषणों से विशिष्ट हुए और कहने लगे-हे स्वामिन् ! जैसा आपने आदेश दिया है उसीके 'मनुसार हम सब कार्य करेगें इस प्रकार कहकर उन्होंने विनयपूर्वक भरत महाराजा कोआज्ञा को स्वीकार कर लिया (पडिसुणित्ता विणीयाए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवक्कमंति) भरत महाराजा की प्राज्ञा को स्वीकार करके वे विनीता राजधानी के ईशान कोने में चले गये (अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणंति) वहां जाकरके उन्होंने वैक्रियसमुद्धातद्वारा अपने आत्मप्रदेशों को बाहर निकाला-(समोहणित्ता संविमाणत्तिय पच्चप्पिणह) मने निमित शन पछी माशापुरी यानी मन असर मापा. (तपणं ते अभिओगा देवा भरहेण रण्णा एवं वुत्ता समाणा हट्ठ-तुजाव एवं सामित्ति आणाप विणपणं वयणं पडिसुणेति) मा प्रमाण भरत महा। 3 मास यात આમિગિક દેવે હષ્ટ તુષ્ટ વિગેરે વિશેષણેથી વિશિષ્ટ થયા અને કહેવા લાગ્યા છે સ્વામિન જે પ્રમાણે આપશ્રીએ અમને આજ્ઞા કરી છે તે મુજબ અમે તમામ કાર્ય સંપૂર્ણ કરીશ मा प्रभारी होने तभो सविनय श्रीमतरानी माज्ञाने शिरोधाय 37. (पडिसुणित्ता विणीयाए रायहाणीए उत्तरपुरस्थिमं दिसीभागं अवक्कमंति) भरत शनी माशा शिशपाय ४शन तमामधा विनीता यानी शान मां सता रहा (अवक्कमित्ता वेउवियसरमुधारणं समोहणंति) त्यांईन म य समुद्धाता पालाना मात्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy