SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ वक्षस्कारः सु० ३० भरतराज्ञः राज्याभिषेकविषयकनिरूपणम ९१७ पडिमुणेति' ततः खलु तदनन्तरं किल तानि षोडशदेवसहस्राणि यावत्प्रभृतयः यावत्पदा द्वात्रिंशत् राजवरसहस्त्राणि सेनापतिरत्नगाथापतिरत्न बर्द्धकिरत्न पुरोहितरत्नानि त्रीणिषष्ठ्यधिकानि सूपकारशतानि अन्ये च बहवो राजेश्वर तलवर यावत् सार्थवाहप्रभृतयः भरतेन राज्ञा एवम् उक्तप्रकारेण उक्ताः आज्ञप्ताः सन्तः 'हट्टतुट' त्ति इहैकदेशभूतमपि इदं पदं पूर्णतया तदधिकारसूत्रार्थस्मारकम् तेन हृष्टतुष्टचित्तानन्दिताः नन्दिताः मुमनसः परमसौमनस्थिताः हर्षवशविसर्पद् हृदयाः सन्तः एवमेव अग्रेऽपि करतलपरिगृहीतं दशनख शिरसावर्त मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञः एतम् अनन्तरोदितम् अर्थम् सम्यग् विनयेन विनयपूर्वकं प्रतिशन्ति स्वीकुर्वन्ति अथ यथा जलात् लब्धाऽऽत्मलामा कृषिर्जलेनैव बर्द्धते तथा तपसा प्राप्तं राज्यं तपसैव अभिनन्दतीति चेतसि चिन्तयन् भरतो यत्कृतकहे गये वे सोलह हजार देव बहुत ही अधिक हर्षित एवं संतुष्ट चित्त हुए और उन्होंने दोने हाथों की अंजुलि करके एवं उसे मस्तक पर धारणकरके भरताहाराजाका इस कथन को अच्छी तरह से विनय पूर्वक स्वीकार कर लिया। यहां यावत्पद से "इसी प्रकार से भरतमहाराजाद्वारा कहे गये. ३२ हजार राजा जन, सेनापतिरत्न, गाथा पतिरत्न, वर्द्धकिरत्न, पुरोहितरत्न, तीनसौ साठ सूपकारजन , तथा-और भी दूसरे राजेश्वर तलवर यावत् सार्थवाह आदिजन-भी बहुत ही अधिक हर्षित, एवं संतुष्ट चित्त: हुए और उन्होंने भी दोनों हाथों की अंजुलिबना करके एवं उसे मस्तक पर धारण करके भरत महाराजा के इस कथन को अच्छी तरह से विनय पूर्वक स्वीकार कर लिया” इस पाठ का संग्रह हुआ है. "हद तुः" इस कथित पद से ऐसा "हृष्ट तुष्टचित्तानन्दिताः, सुमनसः परमसौमनस्यिताः हर्षवशविसर्पद हृदयाः " यह पाठ यहां लगा लेना चाहिये इसी प्रकार “करतलपरिगृहीतं दशनखं शिरसावर्त" इतना पाठ करतल के साथ और लगा लेना चाहिये. जिस प्रकार जल से प्राप्त मात्म लाभ वाली कृषि जल से ही वृद्धिंगत होती है, उसी प्रकार तप से ही प्राप्त हुआ राज्य पडिसुणेति) मा प्रमाणे भरत महाराज व मास थयेा ते सास २ वा अतीय અધિક હર્ષિત તેમજ સંતુષ્ટ ચિત્ત થયા અને તેમણે પોતાના બન્ને હાથની અંજલિ બનાવીને અને તેને મસ્તકે મૂકીને ભરત રાજાની એ આજ્ઞાનો સારી રીતે અને વિનયપૂર્વક સ્વીકાર કરી લીધે. અહીં યાવત્ પદથી આ પ્રમાણે જ ભરત રાજા દ્વારા આજ્ઞપ્ત થયેલા ૩૨ હજાર રાજાઓ સેનાપતિ રત્ન ગાથા પતિરત્ન, વર્ધકિરન. પુરોહિતરત્ન, ૩૬૦ સૂપકારજનો તેમજ બીજા પણ રાજેશ્વર તલવર ચાવત સાર્થવાહ વગેરે લકેપણ અતીવ અધિક હર્ષિત તેમજ સંતુષ્ટ ચિત્ત થયા અને તેમણે પણ પોતાના બન્ને હાથની અંજલિ બનાવીને અને તેને મસ્તક ઊપર ધારણ કરીને ભારત રાજાની એ આજ્ઞાને સારી રીતે સવિનય સ્વીકારી લીધી. “એ પાઠને संघड थयो छे. “हहतु?” से अथित ५४थी । “इष्ट तुष्ट चित्तानन्दिताः सुमनस परमसौमनस्थिताः हर्षवशविसर्पद हृदयाः" मा ५४सुधान।।8 सही व ले. माप्रमाणे "करतलपरिगृहीतं दशनखं शिरसावर्त" मट पा8 '४२त' साथे वनस જેમ પાણીથી પ્રાપ્ત આત્મલાભવાળી ખેતીની ઉપજ પાણથીજ સંવદ્વિત થાય છે તેમજ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy