SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४०३ वक्षस्कारःस. २९ राजधान्यां श्री भरतकार्यदर्शनम् ८९५ कस्माते तत्रावकाशः तथैव चतस्त्रः सेना अपि न प्रविशन्ति शेषः स एव गमः अर्जितराज्यो निर्जितशत्रुरित्यादि ममग्रोऽपि पाठो वक्तव्यः यावन्नि?षनादितेन अत्र यावत्पदात् भेरी मल्लरी मृदङ्गादीनां ग्रहः तेषां निर्घोषनादितेन महाशब्दप्रतिशब्देन (युक्तः) स भरतो विनीताया राजधान्याः मध्यमध्येन यत्रैव स्वकं स्वकीयं गृहं राजभवनम्, यत्रैव भवनवरावतंसकप्रतिद्वारं तत्रैव गमनाय गन्तु प्रधारितवान् प्रवृत्तवान् । प्रविशति भरते चक्रवर्तिनि आभियोगिकदेवाः यथा २ वासभवनं परिष्कुर्वन्ति तथा माह-'तएणं' इत्यादि 'तए णं' तस्स भरहस्स रणो विणीयं रायहाणि मज्झं मज्झेणं भणुपविसमाणस्स अप्पेगइया देवा विणीयं रायहाणि सम्भंतरबाहिरियं आसिमसम्मज्जियोवलितं करेंति' ततः खलु तदनन्तरं किल, तस्य भरतस्य राज्ञो बिनीतां राजधानी मध्यमध्येन अनुप्रविशतोऽपि वाढम् एके केचन आभियोगिका आज्ञाकारिणो न्यन्तरदेवाः साभ्यंतरवाह्याम् अभ्यन्तरे बाह्ये च विनोतां राजधानीम् आसिक्त सम्माही कैसे प्रा होता. इसी तरह चार सेनाओं ने भी वहां प्रवेश नहीं किया. बाकी का और सब कथन यहां पर पूर्व के ही पाठ जैसा जानलेना चाहिये है. इस प्रकार पूर्वोक्त जो कि गडगडाहट ध्वनि के साथ वह भरत राजा विनोता राजधानी के बीचों वीच से होते हुए जहां पर अपना गृह था राज भवन था और उसमें भी जहां पर प्रासादावतं सक द्वार था उसी ओर चले. भरत चक्रवर्ती के प्रवेश द्वार पर प्रवेश करने पर आभियोगिक देवों ने क्या किया इस बात को प्रकट करते हुए सूत्रकार कहते हैं-(तएणं तस्स भरहस्स रण्णो विणीयं रायहाणि मज्झं मज्झेणं अणुपविसमाणस्स अप्पेगइया देवा विणीयं रायहाणिं सर्भतरबाहिरियं आसियसम्मग्नि योवलितं करेंति) जब भरत राजा विनीता राजधानी में प्रवेश करने के लिये उसके ठीक बीचों बोच के मार्ग से आ रहे थे उस समय कितनेक आज्ञाकारी व्यन्तररूपदेव आभियोगिक देवों ने उस विनीता राजधानी को भीतर बाहर से जल से सिश्चित कर तर कर दिया कूडा करकट को झ ड बुहारकर साफ कर दिया હતું એથી તેમને ત્યાં સ્થાન મલે જ કેવીરીતે આ પ્રમાણે ચાર પ્રકારની સેના પણ તેમાં પ્રવિષ્ટ થઈ નથી. શોષ બધું કથન અહિં પૂર્વ પાઠવત્ સમજવું જોઇએ આ પ્રમાણે પૂર્વોક્ત કે જે ગડ ગાહટવનિ સાથે તે ભરત નરેશ વિનીતા રાજધાની વચ્ચે થઈ ને જયાં પોતાનું ભવન હતી રાજ ભવન હતું. અને તેમાં પણ જ્યાં પ્રાસાદાવતં કદ્વાર હતું તે તરફ રવાના થયે. ભારતે ચકવતીએ ક્યું રે પ્રવેશ દ્વારમાં પ્રવેશ મેળવ્યું તે વખતે આભિયોગિક દે એ શું કર્યું ? मेवात ४८ ४२१। माटे सूत्रसर ४ छ- (तपणं तस्ल भरहस्स रणे। विणीयं राय. हाणि मजा मझेण मणुपविसमाणस्स अप्पेगड्या देवा विणीय रायहाणिं सम्भंतरबाहिरिय आसियसम्मजिजयोवलित करें ति) यारे भरत २० विनीता यानीमा प्रवेश ४२१। भारत રાજધાનીના ઠીક મલમાં આવેલા માર્ગ ઉપર થઈને જઈ રહ્યો હતો તે સમયે કેટલાક આજ્ઞાકારી ચંતર રૂપ દેવે, આભિયોગિક દેવેએ તે વિનીતા રાજધાનીને અંદર અને બહાર જલસિચિને કરી તરબોળ કરી દીધી હતી. કચરાને સાવરણીથી સાફ કર્યો અને ગોમયાદિથી લિસકરીને રાજ જાની વચ૭ બનાવી દીધી હતી. આ પ્રમાણે તે રાજધાનીને તે દેએ સાફ કરી નાખી હતી કે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy