SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३ वक्षस्कारः सु० २८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८८५ राणि दरीमध्यानि तत्र संवद्धिताः वृद्धि प्राप्ताः चित्राः विविधाः अनेकप्रकारकाः तिनिशाः तन्नामक वृक्षविशेषाः तेषामेव कनकमणियुक्तानि दारुणि काष्टविशेषफल कानि येषु तेतथा तेषाम् पुनः कीदृशानाम् कालायस सुकृत नेमियन्त्रकर्मकाणम् कालायसः लोहविशेषः तेन सुकृतं सुरचितं नेमियन्त्रं नेमिः चक्रपरिधिः तस्योपरि भागे वर्तमानं यन्त्रं तस्य कर्म गतिक्रिया येषां ते तथा पुनः कीदृशानाम् मुश्लिष्ठवृत्तमण्डलधुराणां मुश्लिष्टं सुसङ्गतं वृत्तमण्डलं चक्रोपरिभागेवर्तुलाकाररूप धुरं धुरायेषां ते तथा तेषाम् पुनः आकीर्ण वरतुरगसंप्रयुक्तानाम् आकोयन्ते व्याप्यन्ते जवादि गुणैरिति आकीर्णाः वरतुरगाः श्रेष्ठाश्वाः ते मुसंप्रयुक्ताः सुष्टुसम्यग्योजिताः येषु ते तथा पुनः कीदृशानाम् कुशलनरच्छेकसारथि मुसंप्रगृहीतानां कुशलाः निपुणाः नरच्छेकाः मनुष्येषु चतुराः तैः सुसंप्रगृहीताः सुष्टु सञ्चालिताः ये ते तथा तेषाम् पुनः कीदृशानां द्वत्रिंशत्तूणपरिमण्डितानां द्वात्रिंशत् द्वात्रिंशत्संख्यकाः तूणाः बाणाधारभूताः तैः मण्डिताः शेभिताः ये ते तथभूतास्तेषाम् पुनः कीदृशानाम् सकङ्कटावतंसकानां सङ्कटाः कवचाः अवतंसकः शिरस्त्राणभूताः शिरोवेष्टनरूपा आभरणविशेषा स्ते सन्ति येषु ते तथाभूतस्तेषाम् पुनः कीदृशानाम् सचापशर प्रहरणावरणभरितयुद्ध सज्जानाम् चापाः धषि तैः सहिताः शराः वाणाः तथा तिनिस वृक्षों के बने हुए थे और कनक एवं मणियों से स्वचित थे. (कालायस सुकयणेमिजतकम्माण सुसिलिट्ठवत्तमंडलधुराण आइण्णपरतुरगसंपउताण) कालाय तलोहविशेष-से 'सुरचित चक्रपरिधि के उपर वर्तमान यन्त्र को गतिक्रिया 8 युक्त थे. इनकी धुरा सश्लिष्ट सुसंगत एवं गोल मंडल वाली था. अपने वेग से युक्त ऐसे श्रेष्ठ घाडे इनमें जुते हए थे. (कुसलनरच्छेक सारथि सुसंपग्गहियाण) कुशल सारथियों द्वारा जो कि रथ संचालक मनुष्यों के बीच में श्रेष्ठ माने जाते थे ये संचालित हो रहे थे. (बत्तीसतोणपरिमंडियाणं सकेकडवडे सगाणं सचाव सरपहरणावरणभरिअजुद्धसम्जाणं अट्ठसय रहाण पुरओ अहाणुफवीए संपद्रिय) ३२ बाणों के धरने के स्थान भूत तोणों से-भागों से परिमंडित थे ये सकट कवच और अवतंसक-शिरस्त्राणभूत-आवरणविशेषों से भरे हुये थे, धनुष-वाण-प्रहरण, और કદરાના મધ્યમાં-અંદર સંવર્જિત થયેલા વિવિધ તિનિશ વૃક્ષોના બનાવેલા હતા. તેમજ इन भने भणिया थी थे (ता . ( कालायस सुकयणेमिजतकम्माणं सुसिलिट्ठवत्तमंडलधुराण आइण्णवरतुरगसुसंपउत्ताणं सायस-या विशेष थी सुथित य. પરિધિની ઉપર વિદ્યમાન મન્નની ગતિ કિયા થી એ યુક્ત હતા. એ રથની ધુરા સુષ્ટિ , સુસંગત તેમજ ગોળ- મંડલવાળી હતી પિતાના વેગથી યુક્ત એવા શ્રેષ્ઠ घोडाया से रथामा नेता ता. (कुसलनरन्छेकसारथि सुसंगहियाणं)शल साथिये। વો કે જેઓ ૨થ સંચાલક મનુષ્યમાં શ્રેષ્ઠ માનવામાં આવતા હતા એ ૨થા સંચાલિત થઈ रघा उता. (बत्तीसतोणपरिमंडियाणं सकंकरवडेंसगाणं सचावसरपहरणावरणभरिअजुद्धसज्जाण अहसय रहाण पुरओ अहाणुपुव्वीए संपट्टियं) ३२ मत्रीश माने भूवाना स्थान શ્રત તાણે થી તૂણીરેથી એ રસ્થાથી મંડિત હતા. એ રથા સકકટ, કવચ અને અવતંસક Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy