SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ ८७८ प्रज्ञप्ति वा, श्रेष्ठिनः प्रसिद्धाः, सार्थवाह प्रभृतयः प्रभृतिपदात् दूतसन्धिपालेति ग्राह्यम् । दुताः प्रसिद्धाः सन्धिपाळा: राज्यसन्धिरक्षकाः एषां द्वन्द्वः एते पुरतो अग्रतः यथानुपूर्व्या सम्प्रस्थिताः ' तयणंतरं च णं वहवे असिग्गाहा लट्ठिग्गाहा कु तग्गाहा चावग्गादा चामरगाहा पारगाहा फलगग्गाहा परसुग्गाहा पोत्थयग्गाहा वोणग्गाहा कूअग्गादा ssesगाहा दीविगाहा सएहिं सएहि खवेहिं एवं वेसेहिं चिंधेहिं नियोएहिं सएहिं २ - वत्थे पुरओ अहाणुपुब्वीए संपत्थिया' तदनन्तरं च खलु बहवः असिग्राहाः, खङ्गग्राहिणः, तथा केचिद यष्टिग्राहाः - यष्टिकाग्राहिणः, दण्डग्राहिण इत्यर्थः कुन्ताः भल्कधारिणः केचित् चापग्राहाः धनुग्रहिणः चामरग्राहाः, पाशग्राहा:- पाशाः द्यूतोपकरणानि तद्ग्राहाः, परशुग्राहाः परशत्रः कुठाराः तद्ग्राहा पुस्तकग्राहा: पुस्तकानि शुभाशुभपरिज्ञानहेतुभूत पुस्तकादि तद्ग्राहाः वीणाग्राहा: 'कुमग्गाहा' कुतपग्राहाः कुतपाः तैलादि भाजनानि तद्ग्राहाः, हड़ फग्राहा:- हडप्फः ताम्बूलार्थे पूगिफलादिभाजनं तद्ग्राहाः दीपि काग्रहाः प्रसिद्धाः एते च स्वकीयैः रूपैः आकारैः एवं स्वकीयैः स्वकीयैः वेषैः निगमनाम वणिक्जनी का है बाकी के शब्दों का अर्थ स्पष्ट है यहाँ प्रभृति शब्द से दूतसन्धिपाल का ग्रहण हुआ है दूत- राजा के संदेशवाहक होते हैं एवं सन्धिपाल राज्य की संधि के रक्षक होते हैं । ( तयणंतरं चणं बहने असिग्गाहा लट्ठिग्गाहा कुंतगाहा चावग्गाहा चामरग्गाहा पासग्गाहा फलगग्गाहा परसुग्गाहा पोत्थयग्गाहा, वीणग्गाहा कूअग्गाहा, हडफगाहा, दौविअगाहा सहि सएहिं, रूवेहिं एवं वेसेडिं, चिधेर्हि, निओएहिं सएहिं सएहिं वत्थेहिं पुरओ - हाणुपुवीए संपत्थिया) इनके बाद अनेक असि तलवारग्राही जन अनेक यष्टि ग्राही जन, अनेक मल्लघारी जन अनेक धनुर्धारोजन, अनेक ध्वाजोप करण धारीजन, अनेक फलकग्राहीन, अनेक परशुग्राहीजन अनेक शुभाशुभ परिज्ञान के जानने के लिये पुस्तकों को लेकर चलने वाले जन अनेक वीणाधारीजन अनेक तैल आदि के रखने के कुतुप को लेकर चलने वालेजन अनेक सुपारी आदिरूप पानकी सामग्री से भरे हुए डिब्बों को लेकर चलने वाले जन एवं अनेक કહેવામાં આવે છે. નિગમ નામ વણિક જનેનુ' છે શેષ શબ્દોના અર્થ સ્પષ્ટ જ છે, અહીં अमृते शहथी इतसन्धयायः नु ग्रहण थयु ं छे, इतो- राजना स'देशवाई हैं। होय है. तेभन सन्धिपास सन्यनी सन्धिना रक्ष होय छे. ( तयणंतर च णं बहवे असिग्गाहा लट्ठग्गहा, कुंतग्गाहा चावग्गाहा चामरग्गाहा, पासुग्गाहा, फलगग्गाहा, पर सुग्गाहा, पोत्थयग्गाहा, वीणग्गाहा, अग्गाहा, हडफगाहा, दीबिअग्गाहा, सहि सप, रूवेहिं एवं वेलेहिं विधेहि, निआप हे सहि २ वत्थेहि पुरओ अहाणुपुत्रीए संपत्थिया ) त्यार बाह અનેક અસિ તલવાર ગ્રાહીજને, અનેક યાદ-(લાકડી) ગ્રાહીજનો, અનેક મલ્લધારી જના અનેક ધનુષીરીજને, અનેક વજોપકરણધારીજને અનેક લક ગ્રાહીજને, અનેક પશુગ્રાહી જૂના, અનેક શુશુભ પિરજ્ઞાનને જાણવામાટે પુસ્તકાને લઈ ને ચાલનારાના, અનેક વીણાધારીજને અનેક તેલ આદિના કુતા લઈ ને ચાલનારા જના અનેક સેાપારો વગેરેરૂપ પાનની સામગ્રી ભરીને ડબ્બાએ લઈને ચાલનાર જને તેમજ અનેક દીવાઓ ને લઇ ને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy