SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ.३ वक्षस्कारः सू०२८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८७३ बर्तिन लक्षीकृत्य भूम्यामधोभागे एव प्रचलति इतिभावः। केचते इत्याह- . 'सं जहा' इत्यादि 'तं जहा-णेसप्पे पंडुयए जाव संखे' नैसर्पः१ पाण्डुकः२ यावच्छंखः अत्र यावत्पदात् पिङ्गलकः३, सर्वरत्नम्४, महापद्मम् ५, कालश्च६, महाकाल:७, माणवको महानिधिः८, शङ्क:९ एतेषां ग्रहणे एतेषामर्थाः पूर्वसूत्रे द्रष्टव्याः 'तयणंतरं च णं सोलस देवसहस्सा पुरओ अहाणुपुवीए संपद्विया' तदन्तरं च खलु षोडशदेवसहस्राणि पुरतो यथानुपूा सम्पस्थितानि. 'तयणंतरं च णं बत्तीसं रायवरसहस्सा अहाणुपुवीए संपट्ठिया' तदन्तरं च खलु द्वात्रिंशदाजदरसहस्राणि-द्वात्रिंशत्संख्यकाः मुकुटधारिणो राजश्रेष्ठाः पुरतो यथानुपूर्त्या सम्प्रस्थितानि 'तयणंतरं च णं सेणावइरयणे पुरओ अहाणुपुष्वीए संपटिए' तदन्तरं च खलु सेनापतिरत्नं सुषेणनामकम् यथानुपूर्व्या पुरतः सम्प्रस्थितम् ‘एवं गाहावडरवणे वढ्ढइरयणे पुरोहियरयणे' एवम् अमुना प्रकारेण गाथापतिरत्नम्, वर्द्धकिरत्नं पुरोहितरत्नम् एतत् त्रयं पुरतो यथानुपूर्व्या संप्रस्थितम् तत्र अयं विशेषः पुरोहितरत्नं-शान्तिकर्मकारकः सङ्ग्रामे प्रहारार्दितानां मणिरत्नजलच्छटया वेदनोपशामकमितिभावः । हस्त्यश्वरत्नगमनं तु हस्त्यश्वसेनाभिः सहैव तेन नात्र कथनम् शङ्ख इनके सम्बन्ध में कथन मभो अभी किया जा चुका है। (तयणंतरं च सोलस देबसहस्सा पुरभो अहाणुपुवीए संपट्ठिया) इनके बाद सोलह हजार देव१४ चौदह रत्नों के १४ हजार देव और चक्रवर्ती शरीर के रक्षक २ हजार देव मिलकर १६ हजार देव यथानुपूर्वी चले (तयणंतरं च णं बत्तीसं रायवरसहस्सा अहाणुपुवीए संपट्ठिया) इनके वाद ३२ हजार मुकुट वद्ध राजा जन चले (तयणंतरं च णं सेणावइरयणे पुरओ अहाणुपुत्वोए संपट्टिए) ईनके बाद सेनापतिरत्न प्रस्थित हुआ (एवं गाहावहरयणे वद्वइरयणे पुरोहियरणे) बाद में गाथापतिरत्न उसके बाद वर्द्धकिरत्न, बाद में पुरोहितरत्न ये ३ रत्न चले । यह पुरोहित रत्न शान्ति कर्म कारक होता है। संग्राम में प्रहार आदि से पीडित हुए सैनिक जने की मणिरत्न के जल के छीटों से यह वेदना को शान्त करता है हस्तिरत्न और अश्व रत्न सेना के साथ हो चले है। इसलिए इनके गमन का હીત થયા છે એ અવશિષ્ટ નિધિઓ ના નામો આ પ્રમાણે છે. પિંગલક, સર્વ રત્ન, મહાપદ્ય કાળ, મહાકાળ, માણવક અને શંખ એના સંબધમાં હમણાંજ પહેલાં સ્પષ્ટતા કરવામાં આવી छ. (तयणतरंच सोलस देवसहस्ला पुरओ अहाणुपुवीए संपट्ठिया) त्यामा से २, દે ચતુર્દશના ૧૪ હજાર દેવ અને ચક્રવતી-શરીરના રક્ષક બે હજાર દેવે આમ अथा भजी १६ M२ २८ । यथानुपूवी याया. (तयणतरं च णं वत्तीसं रायवरसहस्सा बहाणुपुव्धीए संपठिया) त्या२ मा ३२ १२ भुट गई । यास्यां (तय तरं च सेणाघहरयणे पुरओ अहाणुपुत्वीर संपट्टिया ) त्यामा सेनापति रन प्रस्थित ययु. (एवं गाहावहरयणे वड्दहरयणे पुरोहियरयणे ) त्यामा गाथातिरल એનાં પછી વકિરન, એના પછી પુરોહિત રત્ન એ ત્રણ ૨ ના ચાલ્યા. એ પુરોહિતરત્ન શાંતિ કર્મકારક હોય છે. સંગ્રામમાં પ્રહાર આદિથી પીડિત થયેલા સૈનિકની મણિરત્નના જળના છાંટાથી એ રન વેદનાને શક્તિ કરે છે. હસ્તિરત્ન અને અશ્વરન, સેનાની સાથે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy