SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कारःसू०२८ राज्योपार्जनानन्तरीय भरतकार्यवर्णनम् ८७१ सर्वत्र विशेषण समासः 'अब्भुस्सिया ' अत्युच्छ्रिता अत्युन्नता अतएव गगनतलम तुलिखन्ति पुरतः अग्रतः यथानुपूर्व्या यथाक्रमं सम्प्रस्थिता प्रचलिता पूर्णघटादयो विजयवैजयन्ती च उक्तविशेषणविशिष्टा सत्यः अत्युच्चतया पुरतः यथाक्रमं सम्प्रस्थिता इत्यर्थः ' तयणंतरं च वेरुलिय भिसंतविमलदंडं जाव अहाणुपुत्रीए सम्पद्वियं' तदनन्तरं च वैडूर्यमयः रत्ननिर्मितः ‘भिसंतत्ति' दीप्यमानो विमलो दण्डो यस्मिंस्तत्तथा भूतम् वैडूर्यमणिरत्नमिति खचितदण्ड़विशिष्टं छत्रमित्यर्थः । इदं च पदं यावत्पदान्तरगताऽतपत्र विशेषणम् यावत्पदात् 'पलंच कोरण्ट मल्लदामोव सोहियं चंदमंडलनिभं समृसियं विमलं आयवत्तं पवरं सीहासनं च मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुर्किकरकम्मकरपुरिसपायत्त परिक्खितं पुरओ अहाणुपुव्वीए संपहियं त्ति' इति ग्राह्यम् पुनः कीडशमात्तपत्रं छत्रम् प्रलम्ब कोरण्टमाल्यदामोपशोभितम् प्रलम्बेन लम्बमानेन कोरण्टस्य कोरण्टनामक पुष्पस्य माल्यदाम्ना - पुष्पमालया उपशोभितं पुनः कीदृशं चन्द्रमण्डलनिभ ं चन्द्रमण्डलसदृशम् उज्ज्वलत्वात् समुच्छ्रितम् ऊर्ध्वोकृतं विमल धवलमातपत्रं छत्रम्, प्रवरं श्रेष्ठ सिंहासनं च ततः सिंहासनविशेषणानि प्रोच्यन्ते मणिरत्न इत्यादीनि तत्र मणिरत्नमयं पादपीठं यत्र चरणौ निक्षिप्य सिंहासनोपरि समानीतो भवति तत्पादपीठमुच्यते पुनः कीदृशम् - स्वपादुकायोगसमायुक्तम्- स्वः स्वकीयो यो पादुकायोगःतं पुरओ अहाणुपुवीए संपट्टियं त्ति" इस पाठ का संग्रह हुआ है इस पाठगतपदों की व्याख्या इस प्रकार से है जो छत्र प्रस्थित हुआ वह कोरण्ट पुष्पों की लम्बी २ दो मालाओं से सुशोभित था । चन्द्रमण्डल के जैसा उज्वल था तथा वह बन्द नहीं था । खुला हुआ था और ऊँचा था एवं आगन्तुक मैल से यह रहित था । इसलिए विमल था । इसके बाद सिंहासन प्रस्थित हुआ यह सिंहासन मणिरत्न के बने हुए पादपीठ से युक्त था । इसी पर पैर रखकर राजा उस सिंहासन पर चढ़ता था तथा यह सिंहासन पादुकायोग से समायुक्त था । खड़ा रखने के स्थानद्वय से सहित था । अनेक किङ्कर एवं पदातियाँ के समूह से परिक्षिप्त था। चारों ओर से घिरा हुआ दरिसणिजा वाउय विजयवेजयंति अम्भुसिया गगणतलमणु लिहंति पुरओ अहाणुपुव्वीप" थे पाहता संग्रह थये। छे. (तयणंतरंच वेरुलिय भिसंत विमल दंड जाव अहाणुपुव्वीए संपट्टियं) त्यार माह वैडूर्यमा निर्मित विभस इंडयुक्त छत्र अस्थित थयु. अहीं यावत् पडथी " ( पलंबकोरंटमल्लदामोव सोहियं चंद मंडलनिभं समूसियं विमलं आयवत्तं वरं सीहासणं च मणिरयणपायपीढं सपा आजोगसमा उत्तं बहुकिंकरकम्मकरपुरिस पायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीप संपत्ति ) ये पाठनो संग्रह थयो छे. खे પાઢગત પદેાની વ્યાખ્યા આ પ્રમાણે છે. જે છત્ર પ્રસ્થિત થયું તે કારટ પુષ્પાની લાંખી લાંખી માળાએથી સુશેાભિત હતુ, તે ચન્દ્રમડલ જેવું ઉજ્જવળ હતુ. તેમજ તે અંધ નહેતુ પ્રસ્ફુટિત હતુ. અને ઉંચુ હતુ અને આગન્તુક મેલથી એ રહિત હતું, એથી એ વિમળ હતું. ત્યાર ખાદ સિંહાસન પ્રસ્થિત થયુ' એ સિહાસન મણિરત્ન નિર્મિત પાણી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy