SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ०३ वक्षस्कारःसू०२७ दक्षिणागतभरत कार्यवर्णनम् ८५९ दवत् एतावद्गद्यादि चतुष्कपदबद्धस्य वा उत्पत्तिः शङ्खनामनि महानिधौं भवति । तथा त्रुटिताङ्गानांच तूर्याङ्गानां सर्वेषां गेयपदेन कथितानां वा तथा वाद्यभेदभिन्नाना मुत्पत्तिः शङ्खे महानिधौ भवतीति । यदा चक्रवर्ती स्व विजयं करोति तदनन्तरं गंगामुखवासिनो नवनिधयश्चक्रवर्त्तिनो भाग्योदयात् पातालमार्गेण चक्रवर्त्मधिष्ठितग्रामे आगत्य वसंत तथा यदा चक्रवर्त्तिनां प्रयोजनं जायते तदा ते निधयश्चक्रवर्त्ति पाखं भजन्ते तानेव निधीन् साधारणप्रकारेण अतः परं निरूपयन्नाह – 'चक्कड' इत्यादि । तत्र चक्राष्टप्रतिष्ठानाः प्रत्येकमष्ट चक्रेषु प्रतिष्ठानम् अवस्थानं येषां ते तथा, यत्र यत्र वाहयन्ते तत्र तत्र अष्टचक्रप्रतिष्ठिता एव वहन्ति, अत्र अष्टपदं चक्रशब्दात् पूर्वं प्रयोक्तव्यं पर प्रयोगः प्राकृतत्वादवसेयः अष्टोत्सेधाश्व अष्टौ योजनानि उत्सेधः उच्चैस्त्वं येषां ते तथा नव च योजनानीति गम्यते विष्कम्भाः विष्कम्भेण विस्तारेण नवयोजन विस्तारा इत्यर्थः, द्वादशयोजनानि दीर्घाः आयामाः मञ्जूषावत्संस्थिताः जाहृत्र्यांः बहुल होता है । वह चौर्ण काव्य है । इस आठवीं शङ्ख निधि में ही समस्त प्रकार के बाजों की उत्पत्ति होती है । जब चक्रवर्ती विजय प्राप्त करने को निकलता है तब गंगा मुखवासी ये नौ निधियां चक्रवर्ती के भाग्योदय से पाताल मार्ग से आकर चक्रवर्ती के रास्ते में आनेवाले ग्राम में : आकर वस जाती है । और जब चक्रवर्ती को कोई मतलब हांसिल करना होता है काम पड़ता है 1 तो फिर ये चक्रवर्ती के पास आ जाती है । चक्क पट्टाणा असेहा य णवय विक्खंभा । बारह दीहा मंजूस संठिया जण्हवी मुहे ||१०॥ प्रत्येक निधिका अवस्थान आठ २ चक्के ऊपर रहता है. जहां २ ये लेजाई जाती हैं। उस्सेध - उँचाईआठ २ यो-: योजन की इनकी लम्बाईसमुद्र में प्रवेश करती वहीं वहां वे आठ चक्रों के ऊपर प्रतिष्ठित हुइ हो जाती हैं । इनका जन को होता है. विस्तार इनका नौ योजन का होता है. बारह होती है. तथा इनका आकार मंजूषा के जैसा होता है जहां से गंगा वहां पर ये नौनिधियां रहती है ! મહુલ ડાય છે, નિપાત અવ્યય બહુલ હોય છે. તે ચૌણ કાવ્ય છે એ માઢમી શખ નિધિમાં સર્વ પ્રકારના વાઘોની ઉત્પત્તિ હાય છે જ જ્યારે ચક્રવતી' વિજ્ય પ્રાપ્તકરવા નીકળે છે ત્યારે ગંગામુખવાસી એ નવ નિધિ ચક્રવતીના ભાગ્યેાદયથી પાતાળ મા થી આવીને ચક્રવતીના મમાં પડનારા ગ્રામામાં આવીને વસી જાય છે. અને જ્યારે ચક્રવતીને કેઈ પણ કાર્યની સિદ્ધિ મેળવવી હાય છે કેાઈ કામ આવી જાય છેત્યારે એ સિદ્ધિએ ચક્રવતી પાસે આવી જાય છે. चक्कड पहाणा अस्लेहा य णव य विक्खभा । बारहदीदा मंजूस संठिया जान्हवी मुद्दे ॥ १० એમાંથી દરેક નિતુિં અવસ્થાન આઠ-આઠે ચક્રની ઉપર રહે છે, જ્યાં જ્યાં એ નિધિએ લઈજવામાં આવે છે ત્યાંત્યાં તેએ આઢચક્રો ની ઉપર છે. એમની ઉંચાઇ ( ઉત્સેધ ) આઠ આઠ ચેાજન જેટલી હાય છે, ચાજન જેટલા હાય છે. ૧૨ ચેાજન જેટલી એમની લખાઈ હૈાંય છે. પ્રતિષ્ઠિત થઈનેજ જાય એમના વિસ્તાર ૯ તેમજ એમના આકાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy