SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० ३ वक्षस्कार: सू० २६ भरतराशः दिग्यात्रावर्णनम् ८३९ fear भय 'जाव सिंधुगमो णेपव्त्रों' यावत् परिपूर्णः सिन्धुगमः नेतव्यः ज्ञातव्यः 'एवं वयासी गच्छाणिं भो देवाणुविया | सिंधुए' इत्यादिकः सिन्धुनदी निष्कुट - साधनपाठो गङ्गाभिलापेन नेतव्यः ग्रहीतव्यः अस्मिन्नेव वक्षस्कारे त्रयोदशसूत्रे सिन्धु नदी निष्कुटसाघनपाठो द्रष्टव्यः 'जाव गंगाए महाणईए पुरत्थिमिल्लं णिक्खुड सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि य ओअवेइ' यावत् गङ्गाया महानद्याः पौरस्त्यं पूर्वदिग्वर्त्ति निष्कुटं कोणस्थित भरत क्षेत्रखण्डरूपम् इदं च कैर्विभाजकैः विभक्तमित्याह सगंगासागर रिमर्यादम्, तत्र पश्चिमतः गङ्गाः पूर्वतः सागरः दक्षिणतः गिरिः वैताढ्य गिरिः उत्तरतश्च क्षुद्रमिवद् गिरिः एतैः कृता या मर्यादा विभागरूपाः तया सह वर्तते यत्तत्तथा, एतैः कृतविभागमित्यर्थः 'समविसमणिक्खुडाणि य' समविषमनिष्कुटानि च तत्र समानि च समभूमिभागवर्त्तीनि विषमाणि च दुर्गभूमिभागवतनि यानि निष्कुटानि अवान्तरक्षेत्र खण्डरूपाणि तानि तथा 'ओअवेहि' साधय तत्र प्रयाणं कृत्वा विजयं कुरू 'ओअवेत्ता' साधित्वा विजित्य 'अग्गाणि वराणि रयणाणि पडिच्छेहि' अाणि अग्रेगण्याणि वराणि श्रेष्ठानि रत्नानि स्वस्वजातौ उत्कृष्टवस्तूनि प्रतीच्छ गृहाण 'तरणं से सेणावई जेणेव गंगामहाणई तेणेव उवागच्छइ' ततः खलु स सेनापतिः सुषेण नामकः यत्रैव गङ्गा महानदी तत्रैव उपागच्छति उवागच्छित्ता' उपागत्य 'दोच्चंपि सकखधामें जैसा कहा गया है. वैसा ही जानना चाहिये. परन्तु यहां वह प्रकरण सिन्धु नदी के स्थान में गङ्गा शब्द को जोड़कर कहा जावेगा जैसे "गच्छाहि णं भी देवाणुनिया !" हे देवानुप्रिय ! सुषेण ! तुम जाओ और गंगामहानदी के 'पुरथिमिल्लं णिक्खुड सगंगासाग' गिरिमेराग समन् विसमणिक्खुडाणि य ओअवेहि " । पूर्वदिग्वर्ती निष्कुट - भरत क्षेत्र को जो कि पश्चिम में गङ्गासे पूर्व में समुद्र से दक्षिण में वैताव्यगिरि से और उत्तर में क्षुद्र हिमवत्पर्वत से विभक्त हुआ है. उसे साधो और उसके सम विषमरूप जो अवान्तर क्षेत्र खंड है. उन्हें साधो अपने वश में करों और उन्हें वश में करके वहां से प्राप्त अपनी अपनी जाति मे उत्कृष्ट वस्तुओं को प्रीतिदान में प्राप्त करो. (तए णं से सेणावई जेणेव गंगा महाणई तेणेव उवागच्छई) इस तरह से भरत राजा द्वारा कहा गया वह सुषेण सेनापति जहां गंगा महानदी थी वहां पर गया. ( उवा બધું બંધુ નદીના પ્રકરણમાં જેમ કહેવામાં આવ્યુ છે તેવું જ અત્રે પણ સમજવું પણ गड्डी सिन्धु नहीना स्थाने गंगा शब्द लेडवे पडशे. प्रेम है- “गच्छाहि णं भो देवाणुपिया !" हे हेवानुप्रिय ! सुषेषु तभे लगे। भने गंगा महानहीना (पुत्थिमिल्लं णिकखुड़े संगंगासागर गिरिमेगं समविसमणिक्खुडाणिय ओअवेहि) हिवती निष्ठुट - भरत क्षेत्रने જે પશ્ચિમમાં ગંગામહાનદીથી પૂર્વ માં સમુદ્રથી, દક્ષિણમાં દ્વૈત દ્વેષ ગિરિથી અને ઉત્તરમાં ક્ષુદ્ર હિમવત્ તથી વિકૃત થયેલ છે. તેને સાધા અને તેના સમ-વિષમ રૂપ જે અવાન્તર ક્ષેત્રખંડ છે, તેમને સાધા, પાતાના વશમાં કરા અને તેમને વશમાં કરીને ત્યાંથી પ્રાપ્ત પાતपोतानी लतियां उत्कृष्ट होय तेवी वस्तुम्पने प्रीतिद्वानां प्राप्त १२ । (तरण से सेणावई जेणेव गंगा महाणईते णेव उवागच्छई) मा प्रभाये भरत रान वडे भाज्ञ थये। ते सुषेय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy