SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका ४०३ वक्षस्कारःसू. २६ भरतराशः दिग्यात्रावर्णनम् चक्ररत्नं गङ्गायाः तन्नाम्न्याः देव्याः अष्टाहिकायां महामहिमायाम् उत्सवरूपायां महान् महिमा अस्ति यस्यां सा तथा तस्यां निवृत्तायां सत्याम् आयुधगृहशालात:शस्त्रागारभवनतः प्रतिनिष्क्रामति चक्ररत्नं निगच्छति 'पडिणिक वमित्ता' प्रतिनिष्क्रम्य निर्गत्य 'जाव गंगार महाणईए पच्चत्यिमिल्छेणं कूलेगं दाहिणदिसि खंडप्पवायगुहाभिमुहे पयाए यावि होत्था' यावत् गङ्गायाः मेहानद्याः पाश्चात्ये पश्चिमे कूले दक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयातं प्रस्थातुं चाप्यभवत् आसीत् अत्र यावत् अन्तरिक्षप्रतिपन्न यक्षसहस्त्रसंपरिवृतं दिव्यत्रुटितवाद्यविशेषशब्दसन्निनादेन आपूरयदिव अम्बरतलं चक्ररत्नमिति ग्राह्यम् 'तएणं से भरहे राया जाव जेणेव खंडप्पवायगुहा तेणेव उवागच्छइ' ततः खलु स भरतो नाम महाराजा यावत्. अत्र यावत्पदात् चक्ररत्नं पश्यति दृष्ट्वा हृष्टतुष्टचित्तानन्दितः, नन्दितः प्रीतिमनाः परमसौमनस्यितः हर्षवश विसर्पद् हृदय इति, द्वादशसूत्रे अस्मिन्नेव तृत्तीयवक्षस्कारे इयं वक्तव्यता द्रष्टव्या सर्व तावद् वाच्यम् 'तएणं से दिवे चक्करयणे गंगाए देवोए अढाहियाए " इत्यादि. २६॥ टोकार्थ- 'तएणं से दिव्वे चक्कर यणे गंगा र देवोए अट्ठाहियाए महामहिमाए निवत्ताए समाणोए) जब गंगा देवी के विजयोपलक्ष्य में किया गया आठ दिन का महोत्सव समाप्त हो चुका तब वह दिव्य चक्ररत्न 'आ उहघरमाल ओ' आयुधगृह शाला से (पडिणिक्खमइ) निकला और (पडिणिक्खमित्ता जाव गंगाए माणईए पञ्चस्थिमित्रेणं कूलेणं दाहिणदिर खंडपवायगुहाभिमुहे पयाए यावि होत्था) मिलकर वह यावत् गंगा महानदोके पश्चिम कूल से होता हुआ दक्षिण दिशा में खंडप्रपात गुहा की तरफ चलने लगा यहां यावत् शब्द से अन्तरिक्ष प्रतिपन्न यक्ष सहस्त्र परिवृत आदिपाठ गृहीत हुआ है. (तएणं से भरहे राया जाव जेणेव खंडप्पवायगुहा तेणेव उवागच्छइ) जबभरत महाराजा ने चक्ररत्न को खंडप्रपात गुहा की ओर जाते देखा तो यावत् वह भी जहां खण्डप्रपात नाम की गुफा थी. उसो ओर पहुंचा. यहां यावत्पाठ से "पश्यति दृष्ट्वा हृष्ट तुष्ट चित्तानंदितःप्रीतिमनाः परम सौमनस्थितः हर्षवशविसर्पद् हृदयः " यह पाठ तृतीय वक्षस्कार में 'तपणं से दिवे चक्करयणे गंगाए देवोए अट्ठाहियाए ?' इत्यादि-सूत्र, २६।। टोकार्थ-(तएणं से दिवे चक्करयणे गंगाए देवीए अट्ठाहियाप महामहिमाए निवत्ताप समाणीए) न्यारे वीना विभय५७क्ष्यमा माnिd 413 (१४ न। भोत्सव सभास थ याये। त्यारे ते हिय ४२त्न 'आउहघरसालाओ' आयुध३२॥णा भांथा (पडिणि. डा२ . नान्यु. सन (पोडणिक्खोमत्ता जाव गंगा महाणईए पच्चस्थिमिल्लेण कूलेणं दाहिणदिसि खड़प्पवाय गुहाभिमुखे पयाए यावि होत्था) नागीन ते यावत् ॥ મહાનદીના પશ્ચિમ કૂલ પર થઈ ને દક્ષિણ દિશામાં ખંડ પ્રપાત ગુહા તરફ ચાલવા લાગ્યું. અહીં યાવત્ શબ્દથી અન્તરિક્ષ પ્રતિપન યક્ષ સહસ્ત્ર પરિવૃત વગેરે પાઠ ગૃહીત થયેલ છે. (तपणं से भरहे राया जाव जेणेव खंडप्पायगुहा तेणेव उवागच्छद) च्यारे भरत शन्तब्य ચક્રરત્નને ખંડ પ્રપાત ગુહા તરફ જતું જોયું તો તે પણ જ્યાં ખંડ પ્રપાત નામક ગુફા હતી तत२३ ५ . मी यावत् पा8थी “पश्यति दृष्ट्वा हृष्टतुष्टचित्तानन्दितः प्रोतिमनाः परमसौमनस्थितः हर्षवशविसर्पदहादयः" से 6 तृतीय पक्षमा म वामां -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy