SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका तृ.३ वक्षस्कारः सू०२५ नमीबिनमीनामानौ विद्याधर राज्ञोःविजयवर्णनम्८२९ हिअयरमणमणहरिं' सुंदरस्तनजघनवरकरचरणनयनसिरसिजदशनजनहृदयरमणमनोहरीम्, तत्र सुन्दरं मनोहरम् स्तनजघनवरकरचरणनयनं यस्याः सा तथा शिरसि जायन्ते ये ते शिरसिजाः केशाः दशनाः दन्तास्तैः जनहृदयरमणीं द्रष्टपुरुषचित्तप्रसन्नकरी अतएव मनोहरो चित्तहारिका पश्चात् कर्मधारयः एवंभूता या सा तथा ताम् तथा'सिंगारागार जाव जुत्तोवयारकुसलं' श्रृङ्गारागार यावद् युक्तोपचारकुशलाम् अत्र यावत्पदात् श्रृङ्गारागारचारुवेषां सङ्गतगतहसित भणितचेष्टितविलाससललितसंलापनिपुणामिति संग्राह्यम् तथा च शङ्गारागारचारुवेषाम् शृङ्गारस्य प्रथमरसस्यागारं गृहमिव चारुः सुन्दरो वेषो यस्याः सा तथा ताम्, तथा सङ्गताः उचिताः गतहसितभणितचेष्टितविलासाः यस्याः सा तथा ताम् तत्र गतं गमनं हसितं स्मितं भणितं वाणी चेष्टितं च नेत्रचेष्टा तथा सह कलितेन प्रसन्नतया ये संलापाः परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा ताम, तथा युक्तोपचारकुशलाम् युक्तः-संगताः ये उपचाराः लोकब्यवाहारास्तेषु कुशला निपुणा या सा तथा ताम् तथा 'अमरवहणं सुरूवं रूवेणं अणुहरंतीं' अमरवधूनां देवाङ्गनानां सुरूपं सौन्दर्य रूपेण निजेन अनुहरन्तीम् अनुकुर्वन्तीम् तथा . के बीच में प्रधान रत्न था. ( सुन्दरथणजघणवरकरचलणणयणसिरसिजदसण जणहि अयरमणहरि) इसके स्तन, जघन, एवं कर द्वय ये सब सुन्दर थे. दोनों चरण बड़े ही मनोज्ञ थे. नेत्र दोनों बहुत अधिक लुभावने वाले थे. मस्तक के केश एवं दन्तपक्ति द्रष्ट पुरुष के चित्त को आनन्दकारी थे. अतः यह सुभद्रारत्न बड़ा हो मनोहर था. ( सिंगारागार जाव जुत्तोवयारकुसलं ) इसका सुन्दर वेष प्रथमरसरूप शृङ्गार ही का धर था. यावत् संगत लोक व्यवहारों में यह सुभद्रारत्न बहुत ही अधिक कुशलता पूर्ण था. यहां यावत्पद से- “चारुवेषां, संगतगतहसितभणितचेष्टितविलाससललितसंलापनिपुणाम्" इन पदों का ग्रहण हुआ है. इन की व्याख्या इस प्रकार से है- इसका गमन, इसका हास्य, इसको मुस्क्यान, इसका बोलना, इसका वाणी, इसका चेष्टित-नेत्र चेष्टा, और प्रसन्नता पूर्वक किये आलाप ये सब हो अनोखे थे. अर्थात् यह सुभद्रारत्न. इन सब गमनादिरूप कार्यों में बहुत ही उत्तमतालिये. हुए था (अमरवहूणं सुरूवंरूवेणं प्रधान न तु. (सुंदरथणजघनवरकरचलण णयणसिरसिजदसण जणहिअयरमण मणहरि) એના સ્તને, જઘન અને કરદ્વય એ સેવે સુંદર હતાં. બન્ને ચરણે ખૂબજ મઝા | હતા. બન્ને નેત્રો અતીવ આકર્ષક હતા. મસ્તકના વાળ અને દંત પંક્િત દષ્ટ પુરુષના ચિત્તને मापना। ता. मा प्रभाए म सुभद्रा२त्न मताव मना२तु (सिगारागार जाव जुत्तोवयारकुसल) अने। सु२ वेष प्रथम २स ३५ श्रृंगारनु घर तु यावत् समता व्यवहारमा से सुभद्रात सती सुशणता पूर्ण तु. मी यावत् ५४थी "चारुवेषां, संगतगतहलितभणित, चेष्टितविलाससललितसंलापनिपुणाम् ) पहनु अक्षय थयु छ. પદેની પાખ્યા બા પ્રમાણે છે-એ સુભદ્રાસ્ત્રીરન નું ગેમન, હાસ્ય, મુસકાન, બેલવું, છે, ચેટિત, નેત્ર-ચેષ્ટા અને પ્રસન્નતાપૂર્વક કરવામાં આવેલા આલાપ એ સર્વે અદભુત હતાં. એટલે કે એ સુભદ્રાન એ સવે ગમનાદિક રૂપ કાર્યોમાં અતી ઉત્તમતા યુકૃત હતું Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy