SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टोका तृ.३ वक्षस्कारः सु०२४ नमीदिनमीनामानौ विद्याधर राज्ञोःविजयवर्णनम् ८२५ ताए उक्किठाए तुरिआए जाव उठूआए विज्जाहरगइए जेणेव भरहे राया तेणेव उवागच्छति उवागच्छित्ता, अंतलिक्खपडिवण्णा सखिखिणीयाइं जाव जएणं विजएणं वद्धावेंति वद्धावित्तो एवं वयासी अभिजिएणं देवाणुप्पिया ? जावअम्हे देवाणुप्पिआणं आणत्तिकिंकरा इति कटुतं पडिच्छंतु णं देवाणुप्पिआ ! अम्हं इमं जाव विणमी इत्थीरयणं णमी रयणाणि समप्पेइ । तएणं से भरहे राया जाव पडिविसज्जेइ पडिविसज्जित्ता पोसहसालाओ पडिणिक्खमइ पडिणिक्वमित्ता मज्जणघरं अणुपविसइ अणुपविसित्ता भोअणमंडवे जाव नमीविनमीणं विज्जाहरराईणं अट्ठाहिअमहामहिमा, तए णं से दिवे चक्करयणे आउहघरसालाओ पडिणिक्खमइ जाव उत्तरपुस्त्थिमं दिसि गंगादेवी भवणाभिमुहे पयाए यावि होत्था, सच्चेव सव्वा सिंधुवत्तव्वया जाव नवरं कुंभट्ठसहस्सं रयणचित्तं णाणामणि कणगरयणभत्तिचित्ताणि अ दुवे कणगसीहासणाई सेसंतंचेव जाव महिमत्ति ॥सू०२५॥ छाया ततः खलु तदिव्यं चक्ररत्नं यावद् वैताढयस्य पर्वतस्योत्तराहो नितम्बः तत्रैव उपागच्छति उपागत्य वैताढयपर्वतस्यौत्तराहे नितम्बे द्वादशयोजनायाम यावत्पौषधशालामनु प्रविश ति,यावत् नििवनम्योः विद्याधरराकोः अष्टमभक्तं प्रगृह्नति प्रगृह्य पौषधशालायां यावत् नमिः विनमि विद्याधरराजानो मनसि कुवाणो मनास कुवाणास्तष्ठीत, ततः खलु तस्य भरतस्य राक्षः अष्टमभक्ते परिणमति नमिविनमि विद्याधरराजानौ दिव्यया मत्या चोदितमती अन्योऽन्यस्यान्तिकं प्रादुर्भवतः प्रादुर्भूय एवमवादिष्टाम् उत्पन्नः खलु भो देवानुप्रियाः जम्बूद्वीपे द्वीपे भरते वर्षे भरतो राजा चातुरन्तचक्रवर्ती तस्माज्जीतमेतत् अतीतवर्तमानानागतानां विद्याधरराज्ञां चक्रवर्तिनामुपस्थानिकं कत्तुं तद्गच्छामः खलु देवानुप्रियाः ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्म इति कृत्वा विनमिः राजानं चक्रवर्तिनं दिव्यया मत्या चोदितमतिः मानोन्मानप्रमाणयुक्तां तेजस्विनी रूपलक्षणयुक्तां स्थितयौवनकेशावस्थितनखाम सर्वरोगनाशिनी बलकरीम् इच्छित्तशीतोष्णस्पर्शयुक्तां त्रिषु तनुकां त्रिषु ताम्रां त्रिवलीक ज्युन्नतां त्रिगम्भीराम् । त्रिषु कृष्णां त्रिषु प्रवेतां त्रिषु आयतां त्रिषु च विस्तीर्णा समशरीरां भरते वर्षे सर्वमहिलाप्रधानां सुन्दर स्तनजघनकरबरणनयनसिरसिज दशनजनहृदयरमण मनोहरी शृङ्गारागार यावत् युक्तोपचारकुशलां अमरवधूनां सुरूपं रूपेण अनुहरन्ती सुभद्रां भद्रे यौवने वर्तमानां स्त्रीरत्न नमिश्च रत्नानि कटकानि च त्रुटिकानि च गृह्णाति गृहीत्वा तया उत्कृष्टया त्वरितया यावदुद्धतया विद्याघरगत्या यत्रैव भरतो राजा तत्रैव उपागच्छतः उपागत्य अन्तरिक्षप्रतिपन्नौ सकिंकिणीकानि यावत् जयेन विजयेन वर्द्धयतः वर्द्धयित्वा एवमवादिष्टाम् अभिजितं खलु देवानुप्रियाः ! यावत् आवाम् देवानुप्रियाणमाज्ञप्तिकिङ्करावितिकृत्वा तत्प्रतीच्छन्तु देवानुप्रियाः ! अस्माकमिदं यावत् विनमिः स्त्रीरत्नं नमिश्च रत्नानि समर्पयति ततः खलु स भरतो राजा यावत् प्रतिविसर्जयति प्रतिविसृज्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy