SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ ८१८ जम्बूद्वीपप्रज्ञप्तिसूत्रे द्वयम् 'ओसप्पिणी' इत्यादि 'ओसप्पिणी इमीसे तइयाए समाए पच्छिमे भाए' 'ओसपिणी' अवसर्पिण्याः अत्र षष्ठी लोपः प्राकृतत्वात् अस्याः तृतीयायाः समायाः तृतीयारकस्य पश्चिमे भागे तृतीये भागे इत्यर्थः । अहमंसि चक्कवट्टी भरहो इअ नामधिज्जेणं ॥ १ ॥ द्वितीय गाथामाह - अहमस्मि चक्रवर्ती भरत इति नामधेयेन नाम्ना 'अहमंसि पदमराया, अहयं भरहाइवो णरवरिंदो । णत्थि महं पडिसत्तू जिथं मए भारहं वासं || २ || अहमस्मि प्रथमराजा प्रथमशब्दस्य प्रधानपर्यायत्वात् अहं भरताधिपः - भरतक्षेत्राधिपः नवरा :सामन्तादयः तेषामिन्द्रः नास्ति मम प्रतिशत्रुः - प्रतिपक्षः जितं मया भारतं वर्षम् ||२|| 'त्ति कडु' इति कृत्वा 'णामगं आउडेइ' नामकम् आजुडति लिखति अस्य त्रस् निगमार्थकत्वान्न पौनरुक्त्यम् 'णामगं आउडित्ता रहं परावतेइ' नामकम् आजुड्य लिखिस्वार्थ में "क" प्रत्यय किया गया है- अपने नामको उस भरत नरेश ने किस प्रकार से लिखा इसे प्रगट करने वाली ये दो गाथाएँ हैं "ओप्पणी इसे तइआए समाइ पच्छिमे भाए । अहमंसि चक्कवट्टी भरहो इअ नामधिज्जेणं ॥ अहमंसि पढमराया अहह्यं भरहा हिवो णरवरिंदो । णत्थिमहं पडिसत्तू जिथं मए भारहं वासं ॥२॥ इनका अर्थ इस प्रकार से हैं - इस अवसर्पिणी काल के तृतीय आरे के पश्चिम भाग मेंतृतीय भाग में मैं भरत नाम का चक्रवर्ती हुआ हूं, १ और मैं ही यहां - भरत क्षेत्र में कर्मभूमि के प्रारम्भ में सर्व प्रथम राजा हुआ हूं। यहां प्रथम शब्द प्रधानपर्याय का वाची है । सामन्त आदि का मैं इन्द्र के जैसा इन्द्र हूं मेरा कोई शत्रु नहीं है । मेरे षट् खण्डमण्डित भरत क्षेत्र में मेरा अखण्ड साम्राज्य स्थापित हो चुका है । (इति कट्टु णामगं आउडेइ) इस प्रकार से उसने अपना परिचयात्मक नाम लिखा (णामगं आउडित्ता रहं परावत्ते इ) नाम लिख करके फिर “नामकं” भां स्वार्थ भां 'क' प्रत्यय सगाडवामां आवे छे, पोतानु नाम ते भरत नरेशे કેવી રીતે લખ્યુ. આને પ્રકટ કરવા માટે આ એ ગાથા ओसप्पिणी इमीसे तइआए समाइ पच्छिमे भाए । अहमंसि areaट्टी भरहो इ अ नामधिज्जेणं ॥१॥ अहमंसि पढमराया अहयं भरहाहियो णरबरिंदों । णत्थिमहं पडिसत्तु जिअं मप भारहं वासं ॥२॥ એ ગાથાઓનેા અથ આ પ્રમાણે છે- એ અવસર્પિણી કાળના તૃતીય આરકના પશ્ચિમભાગમાં- તૃતીય ભાગમાં- હુ. ભરત નામે ચક્રવર્તી થયા છું. !૧॥ અને હું જ મહી ભરતક્ષેત્રમાં કમ ભૂમિના પ્રાર ભમાં સર્વપ્રથમ રાજા થયા છુ, અહીં પ્રથમ શબ્દ પ્રધાનને પર્યાય વાચક છે. એટલે કે પ્રથમ શબ્દના અર્થ પ્રધાન અથવા મુખ્ય થાય છે. સામન્ત વગેરેમાં હુ' ઈન્દ્ર જેવા છું, મારા કાઇ શત્રુ નથી, ષટ્ ખંડ મંડિત આ ભરતક્ષેત્રમાં મારૂ अखंड साम्राज्य स्थपाई यूग्युं छे. ( इति कट्टु णामगं आउडेइ ) मा प्रमाणे तेथे पश्यियात्मा पोतानु नाम सभ्यु ( णामंग आउडित्ता रहं परावत्तेइ ) नाम सजीने पछा तेथे त्यांथी पोताना स्थने पाछे। वाल्यो ( परावत्तित्ता जेणेव विजयखंधावारणिवेसे जेणेव છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy