SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ ८०५ प्रकाशिका टीका तृ. ३ वक्षस्कारः सू० २२ सप्तराव्यनन्तरीयवृत्तवर्णनम् कटु सक्कारेइ, सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ' नास्ति 'भे' भवतां कुतोऽपि कस्मादपि भयमस्ति इति कृत्वा इत्युक्त्वा सत्कारयति आसनादिना सम्मानयति मधुरवचनादिना सत्कार्य सम्मान्य प्रति विसर्जयति स्वस्थानगमनाय अतिदिशति प्रेषयति। 'तएणं से भरहे राया सुसेणं सेणावइं सदावेइ सहावित्ता एवं वयासी' ततः आपातचिलातानां गमनानन्तरं खलु स षट्खंडाधिपतिः भरतो राजा सुसेणं सेनापति शब्दयति आह्वयति शब्दयित्वा आहूय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान् ‘गच्छाहि णं भो देवाणुप्पिया ! दोच्चं पि सिंधुए महाणईए पच्चत्थिमं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि, गच्छ खलु भो देवानुप्रिय ! सुषेण सेनापते ! द्वितीयमपि पूर्वसाधितनिष्कुटापेक्षया अन्यं सिन्ध्वाः महानद्याः पश्चिम-पश्चिमभागवर्ति निष्कुटं कोणस्थितभरतक्षेत्ररूण्डरूपम् इदं च कैविभक्तमित्याह-ससिन्धुसागर गिरिमर्यादम् तत्र-सिन्धुः नामा महा नदी सागरः पश्चिमसमुद्रः गिरिः उत्तातः क्षुल्लहिमवगिरिः दक्षिणतो वैतादयगिरिश्च एतैः कृता मर्यादा विभागरूपा तया सहितं यत्त. त्तथा, एतैः कृतविभागमित्यर्थः 'समविसमणिक्खुडाणि य' समविषमनिष्कुटानि च तत्र समानि समभूमिभागवर्तीनि विषमाणि च दुर्गभूमिभागवर्तीनि यानि निष्कुटानि आपलोगों को किसी से भी अब भय नहीं रहा है ऐसा कह कर उन भरत राजा ने उन्हें सत्कृत और सन्मानित किया (सकारेत्ता सम्माणेत्ता पडिविसज्जेइ) सत्कृत सन्मानित करके फिर उन्होंने उन्हें अपने २ स्थानों पर चले जाने का आदेश दे दिया. (तएणं से भर हे रायों सुसेणं सेणावई सद्दावेइ) इसके बाद भरत राजाने सुषेण सेनापति को बुलाया-और (सदावित्ता एवं वयासी) बुलाकर उससे ऐसा कहा -(गच्छाहि णं भो देवाणुपिया ! दोच्चंपि सिंधूए महाणईए पच्चास्थमं णिक्खुडं ससिन्धु सागरमेरागं समविसमणिक्खुडाणि अ ओअवेहि) हे देवानुप्रिय! अब तुम पूर्वसाधित निष्कुट की अपेक्षा द्वितीय सिन्धु महानदी के पश्चिम भारवर्ती कोणमें स्थित भरतक्षेत्र में जाओ यह सिन्धु नदी पश्चिमदिग्वर्ती समुद्र तथा उत्तर में क्षुल्लहिमवगिरि और दक्षिण में वैतादयगिरि इनसे विभक्त हुथा है और वहां प्रमभूमिगावतों एवं दुर्गभूमि भारवर्ती जो अवान्तर क्षेत्रखण्ड(त्थि मे क.तो वि भयमरिथ ति कटूटु सक्कारेइ, सम्माणेइ) तभनवे छन। ५ भय नथी. मामाने भरत २IMसे तेभने सत्कृत भने सम्मानित ४ा. (सक्कारिता सम्माणित्ता पडिविसज्जेइ) साइन अने सन्मानित ४ीने पछी तेणे भने पातपाताना स्थान पाना माहेश माध्यो. (तएणं से भरहे राया सुसेण सेणावई सद्दावेइ) त्या२ मा भरत राय अषेश सेनातिनावी २ मा ५ धु-(गच्छाहि ण भो देवाणुदिपया ! दोच्चपि ए महाणईए पच्चिारथम णिकखुर्ड ससिन्धुसागरमेरागं समविसमणिक्खडाणि अ ओअवेहि) 3 वानुप्रिय ! वे तमे पूर्व साधित निटनी अपेक्षा द्वितीय सिन्ध મહાનદીના પશ્ચિમ ભાગવતી કેણમાં ધન ભરતક્ષેત્રમાં જાઓ. એ ફોત્ર સિંધુ નદી પશ્ચિમ દિગ્વતી સમુદ્ર તથા ઉત્તરમાં સુલ હિમવંત ગિરિ અને દક્ષિણમાં વૈતાઢય ગિરિ એમનાથી સંવિભક્ત થયેલ છે. અને ત્યાં સમભૂમિ ભાગવતી તેમજ દુર્ગભૂમિ ભાગવતી જે અવાનાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy