SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ ८०२ "पढमणरीसर ईसर हियईसर महिलिया सहस्साणं । देवसय साहसीसर चोदस रयणोसर जसंसी ॥ ३॥" हे प्रथमरेश्वर ! हे ऐश्वरर्यधर ! हे महिलिकासहस्राणां चतुःपष्टि स्त्रीसहस्राणां हृदयेश्वर प्राणवल्लभ ! देवशतसहस्त्राणां रत्नाधिष्ठातृमागधतीर्थाधिपादि देवलक्षाणामीश्वर ! चतुर्द्दशरत्नेश्वर ! चक्ररत्नछत्ररत्नादमधिपते ! यशस्विन ! इति तृतीय गाथार्थः ॥ ३॥ "सागर गिरिमेरागं उत्तरवाईण मभिजिअं तुमए । ता अम्हे देवाणुप्पियस्स विसए परिवसामो ||४|| जम्बूद्वीपप्रतसूत्रे तथा ' सागर गिरिमेराग' सागर गिरिमर्यादम् तत्र सागरः पूर्वापरदक्षिणा रूपः समुद्रः, गिरिः - हिमवान् तयोः मर्यादा अवधिर्यत्र तत् सागरगिरिमर्यादम् पूर्वापरदक्षि दिक्जये समुद्रावधिकम् उत्तरतो हिमाचलावधिकम् यत् 'उत्तरवा ईणमभिजिअं तुमए' उत्तरावाचीनम् उत्तरार्द्धदक्षिणार्धभरतं सम्पूर्ण भरत मित्यर्थः तत् त्वयाऽभिजितम् स्वायत्तीकृतम् 'ता' तस्मात् 'अम्हें' वयम् देवानुप्रियस्य विषये देशे परिवसामः युष्माकं प्रजारूपेण निवसामः इत्यर्थः इति चतुर्थगाथाया अर्थ: बोद्धव्यः || ४ || 'अहो णं देवाणुपियाणं इड्ढीजुई जसे बले वीरिए पुरिसक्का परक्कमे दिव्या देवजुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए' तत्र अहो इति आश्चर्ये खलु देवानुप्रियाणाम् श्रीमतां ऋद्धिः सम्पत् द्युतिः प्रभा यशः कीर्त्तिः बलं शारीरिकशक्तिः वीर्यम् आत्मशक्तिः हे प्रथम नरेश्वर ! हे इश्वर ऐश्वर्यधर ! हे चतुष्षष्ठीसहस्त्र नारीहृदयेश्वर हे रत्नाधिष्ठायक, मागध तीर्थाधिपादिदेवलक्षेश्वर ! हे चतुर्दशरत्नाधिपते ! हे यशस्विन् ! || ३ | आपने पूर्व, एवं पश्चिम, दक्षिण समुद्र तक के एवं क्षुद्रहिमाचलतक के उत्तरार्द्ध दक्षिणार्ध भरत को परिपूर्ण भरत क्षेत्र को भावी में भूतवदुपचार की अपेक्षाकर के अपने वश में कर लिया है. अतः अब हम आप देवानुप्रिय के ही देश में रहने वाले बन गये हैं । हम आपकी ही प्रजा रूप हो गये हैं |४॥ अहोणं देवापियाणं इढड्रीजुई जसे बले वीरिए पुरिसक्कारपरक कमे दिव्वा देवजुई दिव्वे देवाणुभावे लद्वे पत्ते अभिसमण्णागए) यहां अहो यह शब्द आश्चर्य अर्थ में प्रयुक्त हुआ है । आप देवानुप्रिय की ऋद्धिसम्पन्, द्युति, प्रभा यश-कीर्ति, बल शारीरिक शक्ति, वीर्य - आत्मशक्ति, पुरुषकार - पौरुष और पराઉપર જીવિત રહેા. રા હું પ્રથમ નરેશ્વર ! હે ઈશ્વર અધર ! હું ચતુષ્ઠી સહસ્ત્ર નારી હૃદયેશ્વર ! હે રત્નાધિષ્ઠાયક, માગધતીર્થાધિપદિ દેવલક્ષેશ્વર ! હું ચતુર્દેશ રત્નાધિપતે हे यशश्विन् ॥3॥ आयुश्री पूर्व, पश्चिम क्षिय समुद्र सुधीना तेभन क्षुद्र हिमाચલ સુધીના ઉત્તરાદ્ધ-દક્ષિણાદ્ધ ભરતને-પરિપૂર્ણ ભરત ક્ષેત્ર તે-ભાવીમાં ભૂતવદુચારના અપેક્ષાએ પેાતાના વશમાં કરી લીધુ છે. એથી હવે અમે સવે આપ દેવાનુપ્રિયના જ દેશवासी यह गया छीमे. सभे आपश्रीनी अन्न यह गया छीथे ॥४॥ ( अहोणं देवाशुप्पिया इड्ढी जुइ जसे बले वीरिए पुरिसककारपरक्कमे दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागर ) अहीं' 'हे' से श આશ્ચય અથ માં પ્રયુક્ત થયેલ છે. આપ દેવાનુ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy