SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वोपप्राप्तिसूत्रे एषः केनापि देवेन वा यावत् दानवेन वा किन्नरेण वा किंपुरुषेण महोरगेण वा गन्धर्वेण वा शस्त्रप्रयोगेण वा अग्निप्रयोगेण वा यावत् मन्त्रप्रयोगेण वा उपद्रवयितुं वा प्रतिषेधयितुं वा युष्मद्देशाक्रमणतो निवर्तयितुम् तथापि इत्थमसाध्ये कार्ये सत्यपि च खलु अस्माभिर्देवानुप्रियाः ! युष्माकं प्रीत्यर्थ भरतस्य राज्ञः उत्सर्गः कृतः 'तं गच्छ। णं तुम्भे देवाणुप्पिया ! हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता उल्लपडसाडगा ओचलगणिअच्छा अग्गाइं वराई रयणाई गहाय पंजलिउडा पायवडिआ भरहं रायाणं सरणं उवेह' तत् तस्मात् गच्छत खलु देवानुप्रियाः ! ययम् आपातकिराताः स्नाताः कृतबलिकर्माणः वायसादिभ्यो दत्तान्नभागाः कृतकौतुकमङ्गलप्रायश्चित्ताः तथा आर्द्रपटशाटकाः आद्रौं सधः स्नानवशाज्जलमिश्रितौ पटशाटकौ उत्तरीयपरिधाने येषां ते तथा एतेन सेवाविधौ अविलम्बः सूचितः, तथा 'अवचूलकनियत्था' अवचूलकम् अधोमुखाञ्चलम्-मुत्कलाचलम् यया स्यात् तथा नियत्थं नियमितं येषां ते तथा प्रक्षरज्जलं वस्त्रं परिधाय गन्त व्यमित्यर्थः अनेनाबद्धकच्छत्वं सूचितं तदुपदर्शनेन स्वदैन्यं सूचितमिति । बद्धकच्छत्वदर्शने हि शूरत्वसूचक उत्कटत्वसम्भावनाया जनप्रसिद्धत्वात् अग्र्याणि बहुमूल्यकानि वराणि श्रेष्ठानि रत्नानि गृहीत्वा प्राञ्जलिकृताः कृतप्राञ्जलयः पादपतिताः चरणन्यस्तमस्तकाः किन्नर द्वारा या किसी भी किंपुरुष द्वारा या किसी भी महोरग द्वारा या किसी भी गंधर्व द्वारा शस्त्र प्रयोग से या अग्नि प्रयोग से यावत् मन्त्र प्रयोग से न उपद्रवित किया जा सकता है और न आपके देश परसे आक्रमण करने से हटाया ही जा सकता है। परन्तु फिर भी हमने जो इस प्रकार के असाध्य होने पर भी इस भरतराजा के ऊपर उपद्रव किया है वह केवल आपकी प्रीति के निमित्त ही किया है (तं गच्छह णं तुम्मे देवाणुप्पिया ! व्हाया कय बलिकम्मा कयकोउयमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणिअच्छा अग्गाई वराइं रयणाई गहाय पंजलि उडा पायवडिया भरहं रायाणं सरणं उवेह) तो अब हे देवानुप्रियो ! तुम जाओ और स्नान करो बलि कर्म करो एवं कौतुक मंगल प्रायश्चित्त करो। यह सब करके फिर तुम सबके सब गोले धोती ‘दुपट्टे पहिने ही उनके प्रान्त भागों से जल जमीन पर गिरता जावे ऐसी अवस्थावाले होकर કઈ પણ કિન્નર વડે અથવા કઈ પણ જિંપુરૂષ વડે કે કોઈ પણ મહારગ વડે કે કોઇ પણ ગંધર્વ વડે કઈ પણુ શસ્ત્ર પ્રયોગ થી કે અવિન પ્રગથી યાવત મખ્ય પ્રગથી એ ઉપદ્રવિત કરવામાં આવી શકતું નથી તેમજ એ નરેશને તમારા દેશ પરથી આક્રમણ કરતાં ઢાવી પણ શકાય નહિ. અસાધ્ય હોવા છતાંએ અમે એ ભરત ન રશ ઉ૫ર ઉપદ્રવ કથી छ, ते मात्र तमारी प्रीति ने न ४. 'तं गच्छह णं तुम्मे देवाणुपिया । पहाया कयबालिकम्मा कयकोउयमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणिअच्छा अग्गाई वराई रयणा गहाय पंजलिउडा पायवडिया भरतं रायाणं सरणं उवेह) तडवे वानु પ્રિયે ! તમે જાઓ અને સ્નાન કરે, બલકર્મ સમ્પન કરો તેમજ કૌતુક મંગળ પ્રાયશ્ચિત કરે. એ સર્વ સમ્પન કરીને પછી તમે બધા ભીના તી–દુઘટ્ટા પહેરીને જ એટલે કે જે છેતી-દુપટ્ટાઓના પ્રાન્ત ભાગમાં થી પાણી જમીન ઉપર ટપકી રહ્યું હોય એવી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy