SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ० वक्षस्कारः सू० २२ सप्तरात्र्यनंतरीयवृत्तवर्णनम् ७९३ इव' १ तदनु 'चिंतिए' चिन्तितः पुनर्वर्षानिरोधविषयक विचारः स्मर्यमाणो द्विपत्रित इव जातः२ तदनु 'कप्पिए' कल्पितः स एव वर्षानिरोधविषयको विचारः व्यवस्था युक्त मेवं वर्षानिरोधं करिष्यामीति कार्याऽकारेण परिणतः पल्लवित इव जातः३ ततः 'पत्थिए' प्रार्थितःस एव विचार इष्टरूपेण स्वीकृतः पुष्पित इव संवृत्तः ४ ततः 'मणोगए संकप्पे' मनोगतः संकल्पः मनसि दृढ़रूपेण निश्चयः मया इत्थमेव वर्षानिरोधः कर्तव्य इति विचारः फलित इव ५ 'समुप्पज्जित्था' समुदपद्यत । एतादृशो विचारो वर्षानिरोधविषयकः समभवदिति । तदेवाह- केसणं' इत्यादि 'केस णं भो ! 'अपत्थियपत्थए दुरंतपंतलक्खणे जाव परिवज्जिए जेणं ममं इमाए एआणुरुवाए जाव अभिसमण्णागयाए उप्पिं विजयखंधावारस्स जुगमुसलमुट्टि जाव वासं वासइ ? कः एषः खलु भोः सैनिकाः शणुत ! अप्रार्थितप्रार्थकः तत्र अप्रार्थितम् अमनोरथगोचरीकृतं प्रसङ्गात् मरणं तस्य प्रार्थकः मरणेच्छुरित्यर्थः, तथा दुरन्तप्रान्तलक्षणः दुरन्तानि दुष्टावसानानि प्रान्तानि तुच्छानि लक्षणानि यस्य स तथा अर्थात अशुभलक्षणयुक्तः यावत् पदात् 'होनपुण्णचाउद्दसे, हिरिसिरिपरिवज्जिए' इति ग्राह्यम् 'हीनपुण्णचाउद्दसे' होनपुण्यचातुर्दशः हीनायां पुण्यचतुर्दश्यां जातः जन्म यस्य स इति हीनपुण्य-चातुर्दशः चतुर्दशी तिथि जन्माश्रिता पुण्या शुभा च भवति तया रहितः अत आक्रोशता इत्थमुक्ता तथा 'हिरिसिरिपरिवज्जिए' ह्रीश्रीपरिवर्जितः हिया लज्जया श्रिया शोभया परिवर्तितः, यः खलु मम अस्यामेतद्रूपायां यावदिव्यायां देवानामिव ऋद्धिः देवस्य वा राज्ञ ऋद्धिर्देवर्द्धि स्तस्यां सत्याम् एवं दिव्यायां देवधुतौ देवस्य वा राज्ञो धुतिः दिव्येन देवानुभावेन देवानामिव योऽनुभावः प्रभावस्तेन सह लब्धायां प्राप्तायामभिसन्वागतायां सत्याम् उपरि स्कन्धावारस्य-द्वादश योजनस्थितसैन्यसमूहस्य देखलेनी चाहिये । (केस णं भो ! अपस्थियपत्थिए दुरंतपंतलक्खणे जाव परिवज्जिए जेण मम इमाए ए आणुरूवाए जाव अभिसमण्णागयाए उपि विजयखंधावारस्स जुगमुसलमुद्वि जाव वासं वासइ) अरे ! यह कौन ऐसा अपनी अकाल मृत्यु की चाहना वाला तथा दुरन्त प्रान्त लक्षणों वाला यावत् निर्लज्ज शोभाहीन व्यक्ति है, जो मेरी इस कुलपरम्परागत दिव्य देवर्द्धि के-देवोकी जसो ऋद्धि के होने पर, दिव्य देवद्युति एवं दिव्य देवानुभाव के होने पर भी सेना के ऊपर युग, उसल्या- स५६५॥ "आध्यात्मिक, चिन्तित, कल्पित, प्रार्थित थे विशेष संग હીંત થયાં છે. એમની વ્યાખ્યા આ ગ્રંથમાં અનેક સ્થાને કરવામાં આવી છે. એથી જિજ્ઞાસુ भना त्यांथी को विशे यु (केस ण भो! अपत्थियपस्थिए दुरंतपतलक्खणे जाव परिवज्जिए जे ण मम इमाए पाणुरूवाए जाव-अभिलमण्णागयाउम्पि विजयखंधावारस्ल जुगमुसलमुट्ठि जाव वासं वासइ) अरे ! ये 3 पोतानी मा मायुनी ४२७। ४२ નાર તેમજ દુરંત પ્રાત લક્ષણે વાળ યાવત નિર્લજજ શોભા હીન માણસ છે કે જે મારી આ કુલ પરંપરાગત દિવ્ય દેવધિને–દેવે જેવી ઋદ્ધિ હોવા છતાં, દિવ્ય દેવઘુતિ તેમજ દિવ્ય દેવાનુભાવ હોવા છતાં એ, મારી સેના ઉપર યુગ; મુસળ તેમજ મુષ્ટિ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy