SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ ७८९ प्रकाशिका टी तु० वक्षस्कार: सू० २२ सप्तरात्र्यानंतरीयवृत्तवर्णनम् ततः किं जातमित्याह-'तएणं तस्स" इत्यादि । मूलम्-तए णं तस्स भरहस्स रण्णो सत्तरत्तंसि परिणममाणंसि इमेयारूवे अज्जत्थिए चिंतिए कप्पिए पत्थिए मणीगए संकप्पे समुप्पज्जित्था केसणं भो ! अपत्थियपत्थए दुरंतपंतलक्खणे जाव परिवज्जिए जेणं ममं इमाए एयाणुरुवाए जाव अभिसमण्णागयाए उपि विजयखंधावारस्स जुगमुसलमुट्ठि जीव वासं वासइ । तएणं तस्स भरहस्स रण्णो इमेयारूवं अज्झत्थियं चिंतियं कप्पियं पत्थियं मनोगयं संकप्पं समु प्पणं जाणित्ता सोलसदेवसहस्सा सण्णज्झिउं पव्वत्ता यावि होत्था तएणं ते देवा सण्णद्धबद्धवम्मियकवया जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा णागकुमारा देवा तेणेव उवागच्छंति उवागच्छित्ता. मेहमुहे णागकुमारे देवे एवं वयासी हंभो! मेहमुहा णागकुमारा! देवा अप्पथिअपत्थगा जाव परिवज्जिया किण्णं तुभि ण याणह भरहं रायं चाउरंतचक्कवट्टि महिद्धियं जाव उद्दवित्तए वा पडिसेत्तिए वा तहावि णं तुम्मे भरहस्स रणो विजयखंधावारस्स उप्पिं जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासह, तं एवमवि गते इत्तो खिप्पामेव अवक्कमह अहव णं अज्ज पासह, चित्तं जीवलोगं, तए णं ते मेहमुहा णागकुमारा देवा तेहिं देवेहिं एवं वुत्ता समाणा भीया तत्था वहिआ उब्बिग्गा संजायभया मेघानीकं पडिसाहरति पडिसाहरित्ता जेणेव आवाडचिलाया तेणेव उवागच्छंति उवागच्छित्ता आवाडचिलाए एवं वयासी एसणं देवाणुप्पिया ! भरहे राया महिद्धिए जाव णो खलु एस सक्का केणइ देवेण वा जाव अग्गिप्पओगेण वा जाव उवदवित्तए वा पडिसेहित्तए वा तहावि अणं ते अम्हेहिं देवाणुप्पिया ! तुभं पियट्टयाए भरहस्स रणो उवसग्गे कए, तं गच्छह णं तुब्मे देवानुप्पिया ! हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता उल्लपडसाडगा ओचूलगणिअच्छा अग्गाई वराई स्यणाई गहाय पंजलिउडा पायवडिआ भरहं रायाणं सरणं उवेह, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy