SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका तृ. ३ पक्षस्कारः सु० २१ भरतसैम्य स्थितिदर्शनम् ७८३ वक्ष्यते तादृश गृहपतिरत्नस्यैव विशेषणानि दर्शयितुं प्रथममनतिवरं विशेषणं दर्शयन्नाह 'तस्स य अणतिवरं' इत्यादि, इदं च अनतिवरम् इत्यादि पदम् अग्रे वक्ष्यमाणगृहपति रत्नपदस्य विशेषणम् तथा च तस्य च भरतस्य अनतिवरम् - अतिवरम् - अतिप्रधानं वस्तु अपरं नास्ति यस्मात् तत्तथा सर्वोत्कृष्टमित्यर्थः तथा 'चारुरूवं' चारुरूपम् - प्रसिद्धम् अतीव सुन्दराकृतिकं गृहपतिरत्नं कतिविधानि अन्नानि निष्पादयति तत्राह - 'सिलणिहि अ अत्थमंत मेत्त सालि जवगोहूम मुग्गमा सतिल कुलत्थ सद्विगनिष्फावत्तणगको दवकोत्थं भरिकं गुबरगलग अगधण्णावरणहारिभग अल्लगमूलग हलिला अत उसतुंबकालिंग कविट्ठ अंब fare सव्व frontयए' शिलानिहितार्थ यन्मात्र 'अस्तमन्मित्र' वा शालि जव गोधूममुद्गमाष तिलकुलत्थषष्टिकनिष्पावचणककोद्रव कुस्तुम्भरीकङ 'बरग' बरट्ट रालकाने - कधान्यावरणहारित कार्यकमूल कहरिद्राऽलाबुक ऋषतुंबकलिङ्गकपित्थान इम्लिक सर्वनिष्यादकम्, तत्र शिला इव शिला अतिस्थिरत्वेन चर्मरत्नं तत्र निहितमात्राणाम् उत्तमात्राणां न तु लोकप्रसिद्ध भूमिखेटनप्रभृति कर्मसापेक्षाणाम् 'अत्थमंत त्ति' अर्थवतां प्रयोजनाथिनां भोजनादियोग्यानां शाल्यादीनां निष्पादकमित्यग्रे सम्बन्धः शाल्यादीनाम् 'अत्थमंतमेत्त त्ति' अस्तमयति मित्रे-सूर्ये सायंकाले इत्यर्थः, उभयत्र व्याख्याने सूत्रे और वही चक्रवर्ती के इस विशाल सैन्य के भोजनादिकी सुचारु रूपसे व्यवस्था करता है यह गृहपतिरत्न अनतिवर होता है इसके जैसा और कोई श्रेष्ठ नहीं होता अर्थात् यह सर्वोत्कृष्ट होता है तथा यह रूप में भी बड़ा ही सुन्दर होता है यह इतने प्रकार के अन्न को पकाता है "पैदा करता है जैसे "सिलणिहि " आदि यह पहिले प्रकट कर दिया गया हैं कि प्रातः काल तो चर्मरत्न पर अन्न बोया जाता और शाम को वह काट लिया जाकर खाने के योग्य बना दिया जाता है "सिणिहि अत्थमंतमेत्तसालि" यहां "शिलापद" से चर्मरत्न गृहीत हुआ है क्योंकि अतिस्थिर होने से वह शिला के जैसी एकशिला को मानलिया गया है इस चर्मरत्न पर ही वीज बोया जाता है जैसा कि लोक में भूमिका जोतना आदिरूप कार्य किया जाता है। ऐसा यहां कुछ भी नहीं किया जाता है यहां तो सिर्फ बीज उसमें डाला कि इतने ही માટે લેાજનાદિની સુવ્યવસ્થિત રીતે વ્યવસ્થા કરે છે. એ ગૃહપતિરત્ન અનતિવર હોય છે એના જેવું ખીજું કઈ પણ શ્રેષ્ઠ હતુ. નથી એટલે કે એ રત્ન સર્વોત્કૃષ્ટ હોય છે તેમજ એ રૂપમાં પણ અતીવ સુંદર હાય છે. એ એટલી જાતના અન્નાને પકાવે છે-ઉત્પન્ન કરે छे. भेभडे- 'सिलाणिहि' वगेरे मे मधां मन्नो विषे मे सुत्रमांक सां यर्या श्वामां આવી છે. એ આ પ્રમાણે રત્નની એ વિશેષતા છે કે સવારે એ ચરત્ન ઉપર અન્ય વાવ વામાં આવે છે અને સન્ધ્યાકાળે તેની લક્ષણી કરવામાં આવે છે અને તે લેાજન ચેાગ્ય થઈ लय छे. 'सिलाणिहि अत्थमंतमेत्तसालि" अहीं शिक्षा पहथी यर्भरत्न गृहीत थयेलु छे. કેમકે અતિસ્થિર હોવા બદલ અ શિલા જેવી એક શિલા માની લેવામાં આવી છે. એ ચમ્ રત્ન ઉપર જ ખી વાવવામાં આવે છે. જેમ લેાકમાં ભૂમિ વગેરે ને ખેડીને ખી વાવવામાં આવે છે, એવું કંઇ પણ અહી' કરવામાં આવતું નથી. એની ઉપર તે ખી નાખ્યું કે માટલાથી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy