SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ७७७ प्रकाशिका टीका तृ०३वक्षस्कारः सु० २० वर्षावर्षणानन्तरीय भरतकार्य विवणनम् कृतानि रत्नानि प्राग् वर्णितस्वरूपाणि तैः रचितानि रूपाणि पूर्णकलशादि चत्वारि महा माङ्गल्य वस्तुनामाकाराः यत्र तत्तथा, मूळे रचितशब्दस्य पदव्यत्ययः प्राकृतत्वात्, तथा ' रयणमरीई समोपणा कप्पकारमणुरंजिएल्लियं' रत्नमरीचिसमर्पणाकल्पकारानुरञ्जितम् तत्र रत्नानां चन्द्रकान्तादि मणीनां मरीचि अतुलतेजः प्रभा तस्या: समर्पणा समारचना तस्यां कल्पकाराः विधिकारिणः परिकर्मकारिण इत्यर्थः विशिष्टशोभाकारिणः तैरनुसम्प्रदाक्रमं रञ्जितं यथोचितस्थाने रङ्गदानात् मकारोऽलाक्षणिकः तथा 'रायलच्छिचिंधं' राजल क्ष्मीचिन्हयुक्तम्' अज्जुण सुवण्णपंडुरपच्चत्थु अपट्टदेयभागं' अर्जुन सुवर्ण पाण्डुरप्रत्यवस्थित पट्टदेशभागम् ' तत्र अर्जुनाभिधेयं नामकं यत्पाण्डुरसुवर्ण तेन प्रत्यवस्थितः - आच्छादितः पृष्ठभागो यस्य तत्तथा, पाण्डुरशब्दस्य पदव्यत्ययः प्राकृतत्वात् ' तदेव तवणिज्जपट्टधम्मंत परिगयं' तथैव तपनीयपट्टमायमानपरिगतम्, तत्र तथैव विशेषणान्तरप्रारम्भे धमायमानं तत्कालध्मानं तत्कालतापितं यत्तपनीयं सुवर्ण तस्य पट्टः तेन परिगतं परिवेष्टितम् चतु पि प्रान्तेषु रक्तसुवर्णपट्टा योजिताः सन्तीतिभावः अत्र ध्मायमानशब्दस्य पदव्यत्ययः प्राकृतत्वात् अत एव 'अहिय सस्सिरीयं' अधिक सश्रीकम् - बहुशोभा सम्पन्नम्, तथा 'सारयरयणियरविमलप डिपुण्णचंद मंडल समाणरूवं' शारदरजनिकर विमलप्रतिपूर्णचन्द्रमण्डलसमानरूपम्, तत्र शारदः शरत्कालिको यः रजनिकरः चन्द्रः तद्वद्विमलं निर्मलम् अतएव प्रतिपूर्णचन्द्रमण्डलसमानरूपं शारद्यपूर्णिमावदुज्ज्वलं ततो विशेषणसमासः 'णरिंदवाममाणपगइ वित्थडं' नरेन्द्रव्यामप्रमाण प्रकृतिविस्तृतम्, तत्र नरेन्द्रः भरतस्तस्य व्यामः से, तप्त - सांचे में से निकले गये सुवर्ण से एवं शुक्ल नीलपीत आदि पंचवर्णों से तथा शाण पर कसकर दीप्ति शाली किये गये रत्नों से बनाये हुए थे. ( रयणमरीई समोपणा कप्पकारमणुरंजिएल्लियं ) इसमें जगह जगह रत्नों की किरणों की रचना करने में दक्ष पुरुषों से क्रमशः रंग भरा हुआ था. (रायलच्छिचिधं, अज्जुणसुवण्ण पंडुरपच्चत्यपट्टदेसभागं ) राजलक्ष्मी के इस पर चिन्ह अंकित थे अर्जुन नाम के पाण्डुर स्वर्ण से इसका पृष्ट देश आच्छादित था ( तदेव तवणिज्ज पधम्मंत परिगयँ ) इसी तरह यह चारों कोनों में रक्तसुवर्ण पट्ट से नियोजित किया हुआ था । ( अहियसस्सिरीयं ) अतएव यह बहुत अधिक सुन्दरता से युक्त बना हुआ था । ( सारयस्यणि अर विमल डिपुण्णचंद मंडलसमाणरूवं ) સુવ થી તેમજ શુનીલ આદિ પાંચ વર્ઘાથી તેમજશાણુ ઉપર ઘસીને દીમિશાલી બનાવે या रत्नोथी मनावेला हुता. (रयण मरीई समोवणाकप्पकार मणुरंजिवल्लिअं) मां रत्नानी કિરણેાની રચના કરવામાં કુશળ પુરુષાથી સ્થાન-સ્થાન ઉપર ક્રમશઃ ર'ગભરેલેા હતેા. (रायलच्छिचिंध अज्जुण्णसुवण्णपंडर पच्चत्थुयपट्टदे सभागं) राक्ष्मीना એની ઉપર ચિહ્નો અંકિત હતાં. અર્જુન નામક પાંડુર સ્વર્ણથી એને પૃષ્ઠ ભાગ સમાચ્છાદિત હતા. ( तहेव तवणिज्जपट्टधम्मंत परिगयं) मा प्रमाणे मे ચારે ચાર ખૂણાઓમાં રકત-સુવ पट्टथी नियोजित ४२वामां आवे तु. ( अहिय सहिसरीयं) मेथी मे भतीत्र सौन्दर्य युक्त मने तु ( सारयरयणिअर विमल पडिपुण्णच दमण्डलसमानरूवं ) शराबी ९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003154
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1980
Total Pages994
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy